Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 44
________________ श्रीविचारामृतसंग्रहे ॥४२॥ AKAAAAAA&&& 'गच्छो उ दोनि मासे' इत्यादिगाथाविषय भद्दवपसुद्धपंचमीए अणुइए आइये' इत्यादिनिशीथचूादिसूत्रातू भाद्रपदस्य शुद्धप Pal पयुपणा विचार: अचम्यां 'जुगप्पहाणेहिं चउत्थी कारणेणं पवनिया, सच्चेच अणुमया सन्चमाहणं ति निशी० ० 'नेणउए संवच्छरे काले गई। नेकशः सा|पयु० मत्रादिवचनात श्रीवीरनिर्वाणात बिनवल्यधिकनवशलवर्षानन्तरं भाद्रपद सितचतुथ्यां पर्युषणापर्व, पत्र मांवत्सरिकादिप्रमा-1 मायिकणचिन्तायामधिकमासः कालचूलन्वानाधिक्रियते इति तात्पर्यार्थसारः पर्युषणाविचारः सपादशतश्लोकानुमितनबंधेन श्रीमुनिच-13 विचार: न्द्रसूरिभिः श्रीदेवनारीणां गुरुभिरनेकान्तजयपताकाललितविस्तगटिप्पनकादिबहुग्रंथमत्रणमबधाः स्यादादरलाकरादिगन्धेप सुविहितसगान्तकादितनदारविशेषणविशेषितरनिश्रितवमनिवासिमिनवकल्पविहारिमित्र मविम्तरमपनिबदनदनुसारेणावापि नायं वि. चारलेशो लिखित इति पर्युषणाविचार:४॥ सामायिकं द्विसंध्यमेव विधेयमिति सावधारणं यन्कनाप्युच्यते तदयुक्तं, द्विवाराधिकस्यापि सामायिककरणस्य दिने दिने दृश्य-1 मानवात , तथाहि-तस्थ मामाइयं नाम यावज्जजोगपस्त्रिज्जणं निरवज्जजोगपरिसेवणं च, नं सावरण कहं काय ?. मो दुविहो-दपिनो अडिपनो य, जो मो अणपिनो यो चेहयघरे वा माधुसमीचे वा घर वा पोसहसालाए, बा जन्थ वा वीसमति | अनानि वा निव्वाबारो सध्यस्थ करेइ, नन्थ(चउसु ठाणसु नियमा कायधनंजहा-चेनियघरे साधुमूले घर वा पोसहझालाए वा आव-15 स्मग करितोनि" आव० ० पत्र ५०१ वृनौ च श्रावकप्रज्ञप्तिवनौ च हारिभद्रीयायां. स चैत्यगृहे साधुसमीपे पौषधशालायां वा ॥४२॥ यत्र वा विश्राम्यनि निर्व्यापारो वाऽऽस्ते नत्र सर्वत्र नत्करोति, चतुर्ष स्थानेषु पुनर्नियमात करोति, तद्यथा-चैत्यगृहे माधुसमीपे] | पौषधशालायां ग्यगृहे वाचायक कर्वाणः, पंचा० १ वृनौ पत्र २.. इह विधमणनिर्यापाग्त्वयोः न गृहस्थानामे कशी द्विविधतुर्वा| HABAMRAT AARAK MARKARI &&AAAA For Private And Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108