Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 42
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारा- मृतसंग्रह ॥४०॥ पर्युषणाविचार WAAAA 12.2VZEVEYY.. तिसंवत्सरे श्रावणशुद्धपञ्चम्यां तदवसर कमान क्रियते ?, उच्यते, श्रावणशुद्धपञ्चम्यां विहितं चरितं वा प्रतिक्रमणादिकृत्योप- लक्षितं पर्युपणापर्व काप्यागमे न श्यते, भाद्रपद शुद्धपश्चम्यां तु दृश्यते, तथाहि-पजोसवणारातिपडिताणं अहिगरणे उप्पन्ने पर एसो विही इत्यादि, भवयसुद्धपंचमीए अणुदिते इत्यादि, पूर्वलिखितमेव इति चरितानुवादः, तथा अन्नदा पञ्जोसवणादिवसे आसन्ने | आगए अअकालेण सातवाहणो भणिओ-भद्दवयजुण्हस्स पंचमीए पजोसवणा, रमा भणितो' पर्युचू०, वासावासं प०नो कप्पति | निग्गंथाण वा २ परं पज्जोसवणाओ गोलोमप्पमाणमित्तावि केसा तं स्यणि उबाइणावित्तए, पर्यु० सत्र, अत्र इत्ति:-पर्युषणातः। परं-आपाढचतुर्मासकानंतरं गोलोममात्रा अपि केशा न स्थापनीयाः, आसतां दीर्घाः 'धुवलोओ अ जिणाणं निचं थेराण वासवाश्री सामु' इतिवचनात, यावत्ता रजनी-भाद्रपदसितपंचमीरात्रि नातिकाम्येत , पञ्चम्या रात्रेागेव लोचं कारयेत् , अयमभिप्रायो-यदि समर्थस्तदा वर्षासु नित्यं लोचं कारयेत् , तदसमर्थोऽपि तां रात्रि नोल्लंघयेत् , पर्युषणापर्वण्यवश्यं, लोचं विना प्रतिक्रमणस्याकल्प्यत्वात् , उबायणावित्तपत्ति-अतिक्रमयितुं,संदेहविषीषध्यां। नो से कप्पति तं ग्यणिति-भाद्रपद शुक्लपञ्चमीमतिक्रमितुं पयु टिप्प० पत्र ४० इति, विहितानुवादः, कश्चित् पुनराह-श्रावण शुद्धपञ्चम्यां यद्यपि प्रतिक्रमणादिसांवत्सरिककृत्य साक्षात् क्वाप्यागमे कथितं न दृश्यते तथापि आत्माभिगृहीतगृहस्थज्ञातावस्थानरूपविशिष्टकत्यदशनात तत्र प्रतिक्रमणादिकरयमपि संभापमानमस्तीनि, नवं, एवं हि संभावने आसाद पुष्णिमाए पज्जोमविति एस उस्मग्गो. सेसकालं पज्जीसविताणं मव्यो अववादों' नि० चू० उ१०इतिवच नविशेषितत्वादापादपूर्णिमायामेव करणीय स्थान , यद्वा वर्षाप्रायोग्यसंस्तारकतणादिग्रहणपयुषणाकल्पकथनपूर्वकवर्षाकल्पसामाचारीElथापनरूपविशिष्टतरपयुषणाकल्पकृत्यदर्शनान पंचकपरिहाण्याऽऽपादपूर्णिमादिदशपर्युषणारू पि प्रतिक्रमणादिकृत्यं विशेषतः करणीय TAKAAAAAAAAAAAAAAA ॥४०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108