Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 20
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारा- मृतसंग्रहे। ॥१८॥ चतुर्दश्यां पाक्षिक SAAAAAAAAAAAAAAAAAAAA आचार्याः पर्वणि २ विधानां परिपाटीर्ददति, विद्याः परावर्तन्त इति भावः अथ पर्व किमुच्यते , तत आह-मासार्धमासयोर्मध्यं | पुनः पर्व भवति । एतदेवाह-पक्खस्स अट्ठमी खलु मासस्स य पक्खियं मुणेयव्वं । अण्णपि होइ पर्व उवरागो चंदपुराणं ॥१॥ अर्द्धमास्यस्य-पक्षात्मकस्य मध्यमष्टमी मासस्य मध्यं पाक्षिक-पक्षेण निवृत्तं, तच्च कृष्णचतुर्दशीरूपमवसातव्यं । तत्र प्रायो विद्या|साधनोपचारभावादिति । चाउद्दसीगही होति कोह अहवावि सोलसिग्गहणं । वसं तु अणअंतो होइ दुरायं तिरायं वा ॥शा कोऽपि विद्याग्रहः चतुर्दश्यां, अथवा पोडश्यां-शुक्लपक्षप्रतिपदि, एकदिनेन व्यक्तमज्ञायमाने विद्याग्रहणाय भवति द्विरात्रं त्रिरात्र वा ला विष्वग्वसनमिति । व्यव० वृ० उ०६ विजाणं' गाहा । 'पव्वस्म' बिभासा! 'मज्झं' गाहा। पक्खस्स मज्झं अट्ठमी बहुलाइया मासत्तिकाउं, मासस्स मज्झं पक्खियं किण्हपक्खस्स चउद्दसीए विजासाहणोबयारो। आह-यद्यवं तेणं एगरायग्गहणं कायव्यं, । दुरायं तिरायं वेति न वनवयं, अत उच्यते-'चाउद्द' गाहा कंठ्या । व्यव० ० उ० ६, अत्र वृत्तौ चूर्णी च पाक्षिकशब्देन चतुर्दश्येव व्याख्याता, विद्यामाधने विशेषोपयोगित्वाचेह मासमध्यगतायास्तस्या ग्रहणं, वृत्तिचूर्णियां तथैव समर्थित्वात् । | 'पक्खियं पोसहिएम' इति पदं व्याख्यानतया केवलं पाक्षिकं प्रथमव्याख्याने भणितं, तच्च चतुर्दशीरूपमुन्नीयते, अन्यथा द्वितीयव्याख्याने पाक्षिकं पक्खियपोसहिएमु समाहिपत्ताणं' दशासूत्रे 'पक्वियं-पक्खियमेव, पक्खिए पोसहो चाउद्दसि अट्ठमीसु वा समाधिपत्ताणं'ति दशाचूयोः संगृहीतं न स्थान , तथा च सति पक्खियपोसहिएKति पदं व्याख्यातं न स्यात् । पाक्षिकसप्ततिवृत्ती श्रीमुनिचंद्रसूर्यादिभिरेवमेवेतद्विचारितमस्ति । चउमासपडिकमणं पक्खियदिवसंमि चउविहो संघो। नवसयतेणउएहिं आयरणं तं |पमाणंति ॥१॥ संदेहविषौ० अत्रोक्तप्रकारेण पाक्षिकशब्देन चतुर्दशी लभ्यते, पाक्षिकदिने च पाक्षिकप्रतिक्रमणं कार्य, तथाहि KRATKAAAAAAAAAABAAET ॥१८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108