Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 30
________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir श्रीविचारा- मृतसंग्रहे ॥२८॥ चतुर्दशीपाक्षिक विचार: SHABREAAAAAAAAAAAAAKA त्तरितः, प्रथमपक्षे तु ये केचित् श्रीहरिभद्रसर्युमास्वात्यादीनामपि पूर्वसर्वबहुश्रुतकृतवचसा प्रामाण्यं न प्रतिपद्यते त एव खकक्षी- कृतपक्षस्थापनाय पाचात्यकवीनां तेभ्यः कमधिकं विशेषगुणं निर्धार्य प्रामाण्यं प्रतिपद्यन्त इति सम्यग् विचार्य, तथा शतपदी- कारणापि कालिकाचार्यैः चतुर्दश्यां पाक्षिकं नैवाचरितमिति निर्धारितमस्ति, अथान्येन वा केनचिदाचार्येण चतुर्दश्यां पाक्षिकमाचरितमिति चेत्तदपि न घटते, यतोऽमुग्मिन् काले मुकेनाचार्येणेदमाचीर्णमिति क्वापि शास्त्रे संप्रदाये वा न श्रूयते, यथा विक्रम|संवत् ११५९ वर्षे श्रीमुनिचन्द्ररारिप्रमुखश्रीसंघेऽमिनवमतप्रवर्तनाजिनाज्ञाभंगः प्रवचनायुपघातश्चेत्यागमयुक्तिभिबहुधा निवारयत्यपि श्रीदेवप्रभाचार्यः १५ पाक्षिकं प्रवर्तितं, तथा १४ पाक्षिकस्य प्रवर्तयिता निवारयिता च कोऽपि न श्रूयते, इत्यतःप्रवर्तयितुरभावाद् व्यवहारमूत्रकृतांगादिप्रामाण्याच्च १४ पाक्षिकं न जिनगणधरेभ्योऽन्येन प्रवर्तितमित्यवगम्यते, किंच-संग्रदायप्रमा|ण्यात १४ पाक्षिकप्रामाण्यं संप्रदायाप्रामाण्ये चाचारंगादीनीमानि तान्येव यानि गणधरादिकतानीति निर्णयोऽपि न भवेत , प्रमाणान्तराभावात , तदनिर्णये च संप्रदायाप्रामाण्यवादिना वक्तुमपि न युक्तं, अथवाऽऽचरितपक्षाऽभ्युपगमेऽपि १४ पाक्षिकस्यागमप्रामाण्यादवाचरणीयत्वं चतुर्थीपयुपणावत् , यतः-"श्रसटेण ममाइन्नं जं कत्थइ केणई असावज । न निवारियमन्नेहिं बहुमणुमयमे| यमायरियं ॥१॥" भाष्ये, इत्याचरितलक्षणानि चत्वायपि१४ पाक्षिके न संति, यतः पाक्षिकप्रवर्तयितु मानवगमात् शठत्वं प्रद्विप्टेनापि वक्तुं न शक्यते, शेपाचरणालक्षणत्रयोपपेतत्वादस्य प्रवर्तयिता अशठ एव परिकल्पयितव्यः स्यात्, शठाचीण हि शेषाचरितलक्षणत्रयस्थानुपलभ्यमानत्वात् , चतुर्थीपयुषणादिवदसावद्यत्वं वाच्यं, तथा पूर्णिममतोत्पत्तिलों करूढ्या १५५९ शतपयां तु १५४९ बवें श्रूयते, तत्कालात्पूर्व सकलाचार्यगच्छसंघेरेकमुखमेवाचरणीयतया प्रामाणीकृतत्वादन्यानिवारितत्वं बहुमतत्वं चाविकलमे AAAAAAAAAttithKEBAAZ ॥२८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108