Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 31
________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir श्रीविचारा-सा 15वास्ति, जीतं नाम प्रभूतानकगीतार्थकता मर्यादा व्यव० वृत्ती, जं जीयं सावजं न तेण जीएण होइ ववहारो । जं जीयमसावलं मृतसंग्रहे ३ चातुर्मा| तेण उ जीएण ववहारो॥१॥ व्यव०भा० इत्यतो-माध्यस्थ्यमवलम्ब्यानभिनिविष्टैधाथिंभिरागमयुक्तिभिराचरणापक्षाभ्युपगमेन च ॥२९॥ का सिकविचार्यमाणं १४ पाक्षिकमेव सुव्यवस्थितं स्यादिति पाक्षिकविचारः ॥२॥ | विचार: 'तम्मि पविट्ठा उस्सग्गेण कचियपुणिमं जाव अच्छति' नि. चू: उ०, तथा वासाखिने निपिग्घेण चउरो मासा अच्छि कत्तियचउम्मासं पडिकमिउं मग्गसिरबहुलपडिवयाए निग्गंतवं, एसेव चउपाडिवउ" नि० चू० उ०१०, इत्याद्यालापकैः निशीथकल्पचूाधागमेषु चतुर्मासकं पूर्णिमायां दृश्यते, यच्च चतुर्दश्यां विधीयते तत्र पूर्वप्रवृत्ताचरणा कारणं, तथाहि-चउमासगाणि पुख्योइयंमि दिबसे जमनहेदाणि । पायं छहतवस्तासत्तिउ आयरणओ वेगे ।।शा पाक्षिकसप्तत्या, मालाहपोण रना संघाएसेण कारिओ भययं । पजोसवण चउत्थी चाउम्मासं चउद्दसिए ॥2॥ चउमासपडिकमणं पक्खियदिवसंमि चउचिहो संघो । नवसयतेणउएहिं| आयरणं तं पमाणंति ।।२।। तीर्थोद्दारादिषु भणितमिति संदेहविषौषध्या, अस्थावाचरणायाः संवादकाक्षराणि चूर्णिप्वपि दृश्यन्ते, तथाहि-वसहीवाधाते वा, कत्तियपुण्णिमाए परतो वा साधकं न भवति, अनं वा रोहकादि किंचि, एस बाघातं जाणिऊण कत्तियचाउम्मासियं अपडिकमिउं यदा वयंनि तदा अतिरिक्ता अट्ठमासा भवनि" निशी चू० उ०१० पत्र ३१६ "आरतो व कचियचाउमासियस निग्गच्छंति इमेहि कारणेहि-कत्तियपुण्णिमाए आयरियाणं नक्खत्तं असाहगं, अभो ना कोई तदिवसं वाघातोब भविस्सति" पर्युपणाकल्पचूणी पत्र ३२, उक्कोसेणं मग्गसिरबहुलदसमीओ जाव तत्थ अच्छियव्वं, किं कारणं इचिरं कालं पसंति, |जदि चिरकाला वासं वा पढति नेण इचिरं, इहरधा कनियपूणिमाए चेव निग्गंतव्बं" कल्पसामान्यचूर्णी विशेपचूणां च उ०३|बा ॥२६॥ NAZAALABSAMRAAAAAAAMATKA AAAAAAAAAAAAAABAZAR For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108