Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 37
________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir श्रीविचारामृतसंग्रहे पयुषणाविचार: AXRAAAZAAAABAAEAA&&&&&Z नो पज्जोसवियचं, तत्थ य सालवाहणो राया, सो य सावतो, सो य कालगज्जं एतं सोऊण निग्गतो अभिमुहो, समणसंघो य, महाविभूईए पविट्ठो कालकज्जो, पविटेहि य भणिय-भद्दवयसुद्धपंचमीए पज्जोसविज्जति, समणसंघेण य पडिवन, ताहे रना भणिय-तदिवसं मम लोगाणुवत्तीए इंदमहो अणुजाणेययो होहिइ, तो न पज्जुवासिआणि चेहवाई साहुणो अ भविस्संतिनिकाउं तो छडीए पज्जोसवणा भवउ, आयरिएण भणियं-न वह अइकामे उं, रमा भणिअं-तो चउत्थीए पज्जोसविज्जउ, आयरिएण भणिय-एवं भवउ, ताहे चउत्थीए पज्जोस वियं, एवं जुगप्पहाणेहिं चउत्थी कारणे पवत्तिता, सचेव अणुमया सब्बसाहूणं" नि. चू० उ०१० पत्र ३१७, अत्र इदाणिं कहं चउत्थीए इत्यादिना चतुर्थ्याः परंपरयाऽऽचीर्णत्वं भद्दवयसुद्धपंचमीए पज्जोसविज्जति इत्यनेन भाद्रपदसंबंधित्वं च निवेदितं, सच्चेव अणुमया इत्यवधारणेन शेषपयुपणाप्रकाराणां व्यवच्छेदश्च प्रकट इति ।। उक्तं |च-'तेणउपनवसएहिं समइकतेहिं बद्धमाणाओ। पज्जोसवण च उत्थी कालगसूरी तो ठविया ॥शा वीसहिं दिणेहिं कप्पो पंचगहाणीह | कप्पठवणा य । नवसयतेणउएहिं युच्छिन्ना संघआणाए ॥२॥त्ति संदेहविपौषध्यां, तथा मूलरात्रेऽपि च श्रीवीरनिर्वाणात् त्रिनबत्य|धिकनवशतवानन्तरं पर्युपणाकल्पस्य चतुथ्यां वृत्तिरुक्ता, तथाहि-समणस्स भगवओ महावीरस्स जाय सध्यदुक्खप्पहीणस्स नव वाससयाई विकताई दसमस्स य वाससयरस अयं असीइमे संवच्छ रे काले गच्छति, पायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छति हदीसह पर्यु० सूत्रे, अत्र चेयं पृत्तिः "नय वाससयाई-श्रीवीरनिर्धत्तेनवसु वर्षशतेष्वशीत्यधिक ध्यतीनेष्वियं याचना जातेत्यर्थ व्याख्यायमाने न तथा विचारचातुरीचंचूनां चेतसि प्रीतिरस्य सूत्रस्य, श्रीवर्द्धमाननिर्वाणानन्तरं सप्तत्यधिकवर्षशतोत्पन्नेन श्रीभद्रपाहुखामिना प्रणीतत्वात् , तसादियति काले गते इयं वाचना पुस्तकेषु न्यस्तेति संभाव्यते, श्रीदेवद्धिंगणक्षमाश्रमणहि श्रीवीरनि-1 SAAZAARAARAAAAAAAAAAA For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108