Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 32
________________ Shahanan Kenden www.kobatirth.org Acharyn Shri Kusaganan Gyanmand श्रीविचारादापत्र २९५, वासासित्तालंभे उद्धाणाईसु पत्तमहिगा उ । साहगवाधाएण व अपडिकमिउं जइ वयंति ॥१॥ अस्या नियुक्तिगाथाया R३ चातुर्मामृतसंग्रहे व्याख्यानैकदेशोऽयं-अथवा आयरियाणं कत्तियपुण्णिमाए परतो वा साधगं नक्खत्तं न भवति, चंदवलाइ सुंदरं न भवतीत्यर्थः, सिक॥३०॥ विचार: अण्णं वा रोधगादि कंचि वाघातं जाणिऊण कत्तियचाउम्मासिकं अपडिकमिउं जदा बयंति तदा अतिरित्ता अट्ठ मासा भवति"पयु. वृत्तौ संदेहविपौषधीनाम्यां पत्र १५०, तथा जत्थ अहिगमासो पडति वरिसे तं अमिवद्वितपरिसं भण्णति, जस्थ न पडति तं चंदवरिसं, सोय अहिमासगो जुगस्स अंते मज्झे वा भवइ, जदि अंते तो नियमा दो आसाढा भवंति, अह मज्झे तो दो पोसा" निशी० चू० उ०१० पत्र ३१७'चंदो चंदो अभिवडिओ अ चंदोऽभिवडिओ चेव । पंचसहियं जुगमिगं दिहूँ तेलुकसीहिं ॥१॥ |पंचभिर्वपः सहितं पञ्चवर्षात्मकमित्यर्थः, युगं सूर्यसंवत्सरपञ्चकात्मक, सूर्यमासच सार्द्धत्रिंशदहोरात्रप्रमाणः, चन्द्रमास एकोन| त्रिंशदिनानि द्वात्रिंशश्च द्वापष्टिभागा दिनस्थ, ततः मर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चन्द्रमामोऽधिको लभ्यते, सच यथा | लभ्यते तथाह-चंदस्स जो बिसेसो आइचस्स य हविज मासस्स । तीसइगुणिओ संतो हवेह अहिमासगी इको ॥१॥ इह विश्लेषे कृते यदवशिष्यते तदप्युपचाराद्विश्लेपः, स त्रिंशता गुण्यते, 'सडीए अइआए हवइ हु अहिमासगो जुगद्धमि । बावीसे पयसए हवड़ य |तेसु जुगतमि ॥१॥ पक्षाणां षष्टावतीतायामेतस्मिन्नवसरे युगाई एकोऽधिकमासो भवति,द्वितीयस्तु द्वाविंशत्यधिके पर्वशते-पक्षशतेजातिकान्ते युगान्त द्वितीयः । वावडिंचावडी [भागारमक] दिवसे संजाइ ओमरतस्स। बावदिएँ दिवसहि ओमरतं तओ भवति ॥२॥14 दाएकैकमिसन परिपूर्णत्रिंशदहोरात्रमिति कर्ममाससंबंधिदिवसेऽवमरात्रस्य द्वापष्टिभाग एककः संजायते, ततोऽर्वाग षष्ट्या दिवसैरेक ॥३०॥ महोरात्रं भवति, एवं सति य एकपष्टितमोऽहोगत्रतस्मिकपष्टितमा द्वापष्टितमा च तिधिनिंधनमुपगतेति द्वापष्टिनमा च तिथि SARAKAKKARAABRAKAL SAAMASHATKADAMKA&&&BAR For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108