Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 34
________________ Shri Mahava Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir श्रीविचाराधिके प्रक्षिले जाता द्वाषष्टिः, सा च द्वापष्टया भज्यमाना निरंशं भागं प्रयच्छति, लब्ध एकक इत्यागतः प्रथमोऽवमरात्र इत्यविसंवामृतसंग्रहे दि करणं, यदा तु कस्मिन् पर्वणि द्वितीयायामवमरात्रीभूतायां तृतीया समानोतीति प्रश्नस्तदा द्विको धियते स रूपाधिकः कृतो, ॥३२॥ जातानि त्रीणि रूपाणि तानि द्विगुणीक्रियन्ते, जाताः पद्, द्वितीयायामवमरात्रीभूतायां द्वितीया तिथिः समेति पद एकत्रिंशद्युताः क्रियन्ते जाताः सप्तत्रिंशत्, किमुक्तं भवति ? - युगादितः सप्तत्रिंशत्तमे पर्वणि गते द्वितीयायामवमरात्रीभृतायां तृतीया समाप्नोति, इदमपि करणं समीचीनं, तथाहि द्वितीयायामुद्दिष्टायां सप्तत्रिंशत् पर्वाणि समागतानि ततः पञ्चदश सप्तत्रिंशता गुण्यन्ते, जातानि पञ्च शतानि पञ्चपनाशदधिकानि ५५५, द्वितीया नष्टा तृतीया जातेति त्रीणि रूपाणि तत्र प्रक्षिप्यन्ते जातानि पथ शतानि अष्टापञ्चादशधिकानि ५५८, एपोऽपि राशिष्टिया भज्यमानो निरंशं भागं प्रयच्छति, लब्धा नवेत्यागतो नवमोऽवमरात्र इति, एवं सर्वास्वपि तिथिषु करणसमीचीनत्वं अवमरात्रसंख्या च स्वयं भावनीया, पर्वनिर्देशमात्रं तु क्रियते, तत्र तृतीयायां चतुर्थी समापतत्यष्टमे पर्वणि गने, चतुभ्यां पश्चमी एकचत्वारिंशत्तमे पर्वणि, पथम्यां षष्ठी द्वादशे पर्वणि पठयां सप्तमी पञ्चचत्वारिंशत्तमे, सप्तग्यामष्टमी पोडशे, अष्टम्यां नवमी एकोनञ्चाशत्तमे पर्वणि, नवम्यां दशमी विंशतितमे, दशम्यां एकादशी त्रिपञ्चाशत्तमे, एकादश्यां द्वादशी चतुर्विंशतितमे, द्वादश्यां त्रयोदशी सप्तपञ्चाशत्तमे, त्रयोदश्यां चतुर्दशी अष्टाविंशतितमे, चतुर्दश्यां पञ्चदशी एकपष्टितमे पञ्चदश्यां प्रतिपद् द्वात्रिंशत्तमे इति एवमेव युगपूर्वार्द्ध एवं युगोत्तरार्द्धेऽपि द्रष्टव्यं सूर्यप्रत्यादौ, इहागमोक्तलौकिकव्यनहारापेक्षया परमार्थापेक्षया चावमरात्रभवनं दिवमात्रं लिखितमस्ति एवं सति सूर्यप्रज्ञत्यादिदर्शित कालविभागाभिप्रायेणैव यदि चतु मसादिपर्वाणि क्रियन्ते तदा युगमध्ये पौषवृद्धी फाल्गुन चतुर्मासस्य युगान्ते आषाढवृद्धावाषाढ चतुर्मासस्य पश्चमासत्वमेकान्तरितं For Private And Personal Use Only ३ चातुर्मासिकविचार: ॥३२॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108