Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra श्रीविचारामृतसंग्रहे ॥२७॥ AAAAAA ^^^^^^^^ÄÄADA www.kobarth.org यिनृपसागरचन्द्रसुदर्शन श्रेष्ठथादीनामष्टमी चतुर्दश्योरेव पौषधग्रहणं भणितं निशीथचूर्णिकारेण देवाधिदेवप्रतिमाऽग्रतोऽष्टमीचतुर्दश्योः प्रभावत्या नाट्या पहारकरणं प्रोक्तं पद्मर्षशतपूर्व काल भावि श्रीशीलाचाद्वितीयांगवृत्तौ पूर्णिमापरिहारेणाष्टमी चतुर्दश्योः पौषधपर्वत्वमभिहितं वादिदेवसूरिगुरुश्रीमुनिचन्द्रमूरिभिः पाक्षिकसप्तत्यां चतुर्दश्याः पाक्षिकत्वं श्रीमसूरिभियोगशात्रवृत्ती चतुर्दश्यां पाक्षिकप्रतिक्रमणं श्रीरत्नप्रभवरिभिरुपदेशमालावृत्तौ श्रीजिनभद्र (प्रभ) सूरिभिः श्रीपर्युपणाकल्पवृत्तौ च चतुर्दश्याः पाक्षि कत्वमभिहितमस्तीति तात्पर्यार्थश्चार्य केचिदर्वाचीनाचायैः पूर्णिमापाक्षिकत्वं प्रतिपन्नं परं तत् कापि सूत्र नियुक्तिमाप्यर्णिवृत्तिटिप्पनकादिभिः सह संवादि नो दृश्यते, युक्तिविचारणां च न क्षमते, तथाऽचचीनानर्वाचन वाचावयां पाक्षिकं प्रोक्तमस्ति तथा च कान्यप्यक्षराणि पूर्वापराविरोधयुक्तिविचारणां च न व्यभिचरन्ति संवादच तस्य श्रीभद्रबाहुस्याम्यादिकृतव्यवहारनिर्युक्ति चूर्णिवृत्तिषु सुव्यक्तं समीक्ष्यमाणोऽस्ति इत्यतो ज्ञायते पूर्वीणां चतुर्दश्यां पाक्षिकं संमतमभवदिति । एवं सत्यपि कश्चिदाह- पाक्षिकं नागमानिहितं किन्त्वाचरणागतमित्यसाभिर्नाद्रिीयते, तदसमीचीनं दृष्टहान्यदृष्टपरिकल्पनारूप प्रसंगात, तथाहि चतुर्दश्यां पाक्षिकनाम्नस्तत्कृत्यानां चागमे साक्षादुपलभ्यमानानां निवा दृष्टहानिः, पाक्षिकं चतुर्दश्यामाचरितमित्यभ्युपगमस्यादृष्टस्य परिकल्पनं दृश्यते कथमिति चेदुच्यते, पूर्वं तावदुच्यतां केनाचार्येण कस्मिन् वा काले चतुर्दश्यां पाक्षिकमाचरितमिति १, कालिकाचार्येणेति चेत् तन्न, पाक्षिकचूर्ण्यादावन्यत्र वा शास्त्रे कालिकाचार्यकथायां तथाऽनुपलभ्यमानत्वात् पाश्चात्यपौर्णेतराचार्यादिकृतानां कालिकाचार्यकथानां पाक्षिकादिविषये किंचित् किंचित् विभिन्नार्थानामियतां कर्तुं न शक्यते, तासु च या अभिम | तराकापाक्षिककविकृताः सन्ति तासां प्रामाण्यं कविप्रामाण्येन श्रीपर्युपणाचूर्ण्यादिमूलग्रंथसंवादेन वा १, द्वितीयपक्षः पूर्वमेव प्रत्यु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir + २ चतुर्दशी. पाक्षिकविचार: ||२७||

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108