Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 24
________________ चतुर्दशीपाक्षिकविचार: श्रीविचारा-वा मृतसंग्रहे दिषु तिथिषु उद्दिष्टासु-महाकल्याणिकसंबंधितया पुण्यतिथित्वेन प्रत्याख्यातासु तथा पौर्णमासीषु च, तिसृष्वपि चतुमासकति॥२२॥ थियित्यर्थः, एवंभूतेषु धर्मदिवसेषु सुष्टु-अतिशयेन प्रतिपूर्णी यः पौषधो-वताभिग्रहविशेषस्तं प्रतिपूर्णमाहारशरीरब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन संपूर्णश्रावकधर्ममनुचरति" सूत्रकृदंगे द्वितीयश्रुतस्कंधेऽध्या ७ लेपथावकवर्णके पत्र ३१२,"चतुर्दश्यटमीपौर्णमाणीषु संपूर्ण पौषधं" सूय. द्वि० श्रुतस्कंधेऽध्य. ७ पत्र ३२१, इहापि नामावास्यायाः पर्व त्वं निदिष्टं न हड़पते, एवं च आपकाणामपि पाक्षिकप्रतिक्रमणविधिः चतुर्दश्यां समेति, यदुक्तं पाक्षिकसप्तत्यां जंमि दिणे साहणं जुनो सो तमि माव| याणेपि । पक्खपडिकमणविही तबाइतुल्लतभावातो ॥ ॥ अट्ठमछट्टचउत्थं संवच्छरचाउमासपक्वमुं" इत्यादि, अब पाक्षिके चतुर्थस्थावस्थितत्वात् पाक्षिक चतुर्दश्यामेवावसीयते, यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्द यामुपवासम्म पात्रिकर्णिमहानिशीथायुक्तत्वेन मर्वसंमतत्वात् पञ्चदश्यां च पाक्षिकत्वेन तस्य मद्भाचान पाक्षिकमपि पाठेन सात , तथा च अहमदाडमछट्टमिति पश्येत, | अथ चतुर्दश्युपवासश्चतुर्दशीसत्क एव न पाक्षिकप्रतिवद्धस्तहि चतुर्मासकेऽपि प्रथमोपवासस्य चतुर्दशीपर्वप्रतिवदत्वेन द्वितीयोप| वामम्पव चतुर्मामकमकत्वेन अट्ठमच उत्थचउरथमिति म्यान इत्यादि, ततः पाक्षिकपपिदेशाब चतुर्दशी शाक्षिकपोरवपमेष | तेषां पूर्वपीणां सम्मन मिति नियने, पत्र बालापक चनुर्दशी गृहीता न तत्र पाक्षिकं यत्र च पाक्षिकं न तत्र चनुदेशीति, तथाहि'अहमीच उद्दसीम उववासकग्ण'मिति पाक्षिकनृणों ‘सो य सावओ अहमीच उद्दमीसु उपवास करेइ' आव० चू० 'अट्ठमीच उद्दसीसु अरहना माहुणो य बंदियब्वा' आच० चू• 'चउत्थछट्टकरणे अहमीपक्खचउमासवरिसे य लहु गुरु०' भाष्यपीठे 'अट्ठमीच| उहसीनाणपंचमीचउमाममंवच्छरिणमु०' महानिशीथे. अथ 'कन्धइ देमग्गहणं कन्था धिप्पंति निरवसेसाई । उकमकमजुनाई मुनाणि KAKKKAKAAAAAAAAAAhkkhi KAKAMKARAAAAAAAKASHKKA ॥२२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108