Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
चतुर्दश्यां पाक्षिक
श्रीविचारा
पडिकमणं देसियं राइयं च, दिवसओ देवसियस्स रातो राइयस्स पक्खिए पक्खियस्स चाउम्मासिए चाउमासियरस संक्खरिए मृतसंग्रहे
| संवच्छ रियस्स आव० चू०, जो पञ्जोसवणाए इत्तरियंऽपाहारं आहारेइ आहारितं सावञ्जति नि०, इत्तरियंपाहारं पञोसवणाइ जो ||१९|| |उ आहारे । तयभृइविंदुमादी सो पावति आणमाईणि ॥१॥ उत्तरकरणं एगग्गया य आलोय चेहवंदणया। मंगल धम्मकहाविय
पव्वेमुं तवगुणा हुँति ।।२।। अहमढचउथं संवरच्छ चाउमासि पक्खियण । पोसहिय तवे भणिए वितियं असह गिलाणे य ।।३।। शानि०भा० 'इत्तरिय नाम थोयं एगसिस्थमवि अडलंबणादि वा, अहवा आहारे ततामिनं सादिमे मिरियचुण्णगादि भूतिमित्तं तएति हातिलतुसतिभागमि भूतिरिति यन्प्रमाणं अंगुष्ठप्रदेशिनी संदंशकेन भस्मोपगृह्यते पानके पिन्दुमात्रमपि, आदिग्रहणतो खादिमंपि
थोवं जो आहारेति पओमपणाए सो आणादोसे पावति, पव्वेसु तवं करितम्ल इमो गुणो भवति । 'उत्तरकरणं' गाहा, उत्तरकरणं तं भवति । एगग्गता य कता भवति । पजोसवणासु य वरिसिया आलोयणा दायव्या, चेइयवंदणपरिवाडी य कायव्वा, परिसाकालस्स य आदीए मंगलं कयं भवति । सडाण य धम्मकहा कायच्या, पज्जोसवणादिएमु पम्वेसु एए तवोगुणाः भवंति, सो य इमो तवो-'अट्ठमछ?' गाहा । पोसवणाए जदि अट्ठमं न करेति तो पच्छितं, जम्हा एते दोसा तम्हा जहा भणिओ तवो कायच्यो, वितिय'ति न करेजावि. उववासस्म असहू न करिजा, गिलाणो वान करिजा, गिलाणपडियरगो वा, सो उववासं वेयावर्ष च दोऽवि काउं असमरथी, एवमादिएहि कारणेहिं पोसवणाए आहारतो विसुद्धो नि० ० उ १०,३३९। कितिकम्मस्साकरणे काउस्सग्गे तहा अपडिलेहा। पोसहिय तवे य तहा अवंदणे चेइसाहणं ॥१॥ पोसहियतवे य इति व्याख्यानयति-चउत्थछठ्ठहमकरणे पक्षे-पाक्षिके चतुर्थस्याकरणे चतुर्मासे पष्टस्याकरणे सांवत्सरिकेऽष्टमस्याकरणे प्रायश्चित्तं, तथा एतेषु चाष्टम्यादिषु दिव-1
AAAAAAAAAAAAAA
IXXKAKKKAAKAANAMAKAARI
॥१९॥
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108