Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 18
________________ Shri Mahava Jain Aradhana Kendra श्री विचारामृतसंग्रहे ॥१६॥ www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir | सूरिवाचकवाचनाचार्यादिपदप्रतिष्ठाविधिः १६ लौकिक टिप्पनाभिप्रायेण दीक्षोपस्थापनादिषु तिथियवादिकरणसंध्यागतादिनक्षत्र| प्रथमादिनक्षत्रचन्द्रग्रहचारादिशुद्धमुहूर्त्तादानं पर्युपणापर्वकरणं च १७ पौषधादिग्रहणपारणविधिः १८ पौषधोच्चारदंडकः १८ पौषघशय्यासंस्तारकादीनां प्रतिनियतप्रतिलेखनप्रमार्जनविधिः २० सूरिमंत्रकल्पादिषु दृश्यमाना विविधान्नायास्तत्साधनार्थं विचित्रतपप्रकारब २१ इत्यादीनि बहुसंमतान्यनेकानि धर्मकृत्यानि दृश्यन्ते, एवं सूत्रनिर्युक्ति भाग्यचूर्णीवृनिप्रकरणादीनि संप्रदायश्च सर्वाण्यपि प्रमाणतया प्रतिपत्तव्यानि तदुपदिष्टकर्तव्यानां सर्वत्रापि प्रमाणत्वात्, यानि च 'तित्थयस्वयणकरणे आयरियाणं पए कर्य होइ' इत्याद्योधनि र्युक्त्याय क्षरश्रवणमात्र संजातवैमत्येन 'पंचविहायारायरणसीलस्स गुरुणोऽपि उबसवणं आणा, तमनहा आयरंतेण गणिपडिगं विराहियं भवइति नंदिचूर्ण्याद्यनेकवचनान्यवगणय्य संप्रदाया न प्रमाणमित्युच्यते संप्रदायादिष्टानि बहून्यपि कृत्यानि क्रियन्ते स तन्नतेनापि जिनप्रवचनवाह्य कृत्यकारित्वात् कथं नोत्सूत्रचारी ?, अथवा 'आयरियपरंपरए समागये जो उ छेयबुद्धिए' इत्यादि० मृ० निर्यु०, को कत्ता १, सत्था, तित्थकरेण कथं न कोविजइत्ति वृत्तं भवति, एवं सो गीयत्थो कत्ताव विहीए करितो अकोप्पो भवइ, कत्ता इव तीर्थकर इवेत्यर्थः । नि० चू० उ० १६ । गुरूणं भंते ! कह पडिणीया पत्ता?, गो! तओ पडिणीया पं० नं० - आयरियपडियाणीए उवज्झायपडिणीए थेरपडिणीए, समूहं नं भंते! पहुच कर पडिणीया पं० १, गो० ! तओ पडिए - कुलपडिणीए गणपडि० संघपडि०, प्रतीत्य-आश्रित्य प्रत्यनीकमिव - प्रतिसैन्यमिव प्रतिकूलतया ये ते प्रत्यनीकाः । समूहं - साधुममुदायं प्रतीत्य, तत्र कुलं- चान्द्रादिकं तत्समृहो गणः - कोटिकादिस्तत्समूहः संघः प्रत्यनीकता चैतेषामववर्णवचनादिभिरिति । कुलादिलक्षणं चेदम् “इत्थ कुलं विष्णेयं एगारियस्थ संतई जा उ । तिन्ह कुलाण मिहो पुण साविक्खा गं For Private And Personal Use Only जिनवचने संप्रदायस्य प्रामाण्यं १३ ।। १६ ।।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108