Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
भीविचारा- मृतसंग्रहे ॥१४॥
VAAAAAAAAAAAAAAKAAAAA
ते च जिनभद्रगणक्षमाश्रमणादयो दशपूर्वधराधन्यतरा न भवन्ति, पूर्वगतश्रुतधारकादित्वेन प्रसिद्धत्वात् , येषां च कर्तारो जिनवचने न ज्ञायन्ते तानि गणधरादिकतानि तदपरबहुश्रुतकृतानि वेति निर्णयः कर्तुं न शक्यने, वक्तुं च न युज्यते, यदुक्तं-“अइयंमि
अर्थस्य बल
वत्ता १२ उ कालंमि, पचुपनमणागये । जमर्दु तु न जाणिजा, एवमेयंति नो वए ||१|| दशवै०। यश्चात् सूत्रस्य बलवचं प्रतिपद्यते । तन्न, यदुक्तं-तित्थयरस्थाणं खलु अत्थो सुत्तं तु गणहरत्थाणं । अत्थेण य वंजिजइ सुत्तं तम्हा उ सो बलवं ॥१॥ व्यव० उ०४ भाष्य, मुत्तहत्ताओ अत्थइत्तो महडिओ व्यव०.०, अवि रायस्थाणीओ तित्थगरो, अस्थमंडलीए उवविट्ठो आयरिओ तित्थगरत्थाणीओ, एवं अत्यवायओ बलिओ" व्यव० चू० उ०६.। अर्थश्च नियुक्त्यादिरूपः, यदुक्तं-'निक्खोभा निकंपा मुत्तत्था' निःक्षोभो वादिना क्षोभयितुं-चलयितुमशक्यत्वात् , निष्प्रकम्पौ-स्वरूपतोऽपीपदयभिचारलक्षणाभावात्, कावित्याह-'सूत्रार्थी' सूत्र|च अर्थश्व-नियुक्तिभाष्यसंग्रह णिचूर्णिपंजिकादिरूपः सूत्रार्थः" समवायवृत्ती सूत्रकृदंगवर्णने, व्युच्छिन्नाव्युच्छिन्नम्त्रपूर्वागादित | उद्धतानि कर्मग्रन्धसंग्रहण्यायनेकप्रकरणानि अर्थरूपता न व्यभिचरन्ति, कथंचित् संग्रहणिलक्षणयात, तथा कदाचिन कोऽप्येवंद | वक्ष्यति-गणधरादिकृतमेव प्रमाणतया स्वीक्रियते, नापरं चूण्ादि, तदयुक्तं "यतादीनि सूत्रध्याच्यारूपाणि,तेपामग्रामाण्ये सूत्रेषु। प्रतिपदं प्रतिनियतार्थप्रतिपत्तिर्न भवति, सर्वथाप्यर्थानवगमो बा, चूण्यधिनपेक्षतथाविधार्थधारणाचलोपेतपुरुपपरम्पराममायातानायस्य क्वाप्यनुपलभात् , अपरं च-प्रवज्योपस्थापनाद्यनेककत्येपु वंदनककायोत्सगादिबहुविधानुष्ठान प्रतिनियतं मत्रेऽदृश्यमानं चायुपदिष्टं विधीयमानमुत्मत्रं भवेद्, एवं च तस्य सर्वसंयमव्यापाराणामप्रामाण्यं प्रमज्यते, अथ चूर्णयः प्रमाणं, न वृत्यादीनि, एवं ॥१४॥ चेनदा निशीथचूणा भाद्रपदसितचतुथ्यों पयुषणा व्यवहारचूण्यों चतुर्दश्यां पाक्षिकत्वं आवश्यकणों श्रावकाणां सामायिकादावी-1
TAKAAAAAAAAAAKKAKKKKAT
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108