Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 17
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir जिनवचने चूर्णिवृत्तिप्रकरणानां. प्रामाण्य१३ श्रीं विचारा- देवपग्रहिकरजोहरणादि देशपौषधे भोजन प्रथमद्वितीयवंदनाया निष्क्रमणवर्जः सोऽपि विधिः सदृशं जिनानां चलित्वं पाक्षिकचूणा | मृतसंग्रहे साधूनामष्टमीचतुर्दश्योरुपवासकरणमित्यादीनां यथास्थानं लेशतो दर्शयिष्यमाणानां प्रामाण्याप्रतिपत्तौ जिनाज्ञाभङ्गः स्ववचनवि॥१५॥ रोधव कथं न भवति?, वृत्यादीनां चाप्रामाण्ये सूत्रस्य प्रतिनियतार्थावगमाभावः सर्वथा सर्वथार्थ्यानवगमो वा प्रसज्यते। किंचचैत्यबन्दनकायोत्सर्गाणामष्टोछासमानत्वं ललितविस्तरादौ व्यंजितं दृश्यते इत्यकरणीयं स्यादिति । अथ वृत्तयोऽपि प्रमाणं, न पुनः संप्रदायप्रकरणानि इतिचेत् तदा पत्रकदंगातौ पूर्णिमापरिहारेण चतुर्दश्याः पौषधपर्वस्वं कल्याणिकतपक्ष सूत्रसंघद्धललितविस्तरावृत्यादिषु चतु:स्तुत्यादिविधानेन देववंदनमित्यादीनि निबिंबादं प्रतिपत्तव्यानि । यच संप्रदायप्रकरणार्थानां प्रामाण्यं न स्वीक्रि-- यते तदप्ययुक्तं, यतः-श्रावकाणां सामायिकदंडके मणेणं वायाए इत्यादि सूत्रमखंडं आवश्यचूर्णीवृत्यादिषु सुव्यक्ताक्षरमदृश्यमानं १ गृहस्थानामुपवासादिप्रत्याख्यानेषु पारिट्ठावणिए इत्याचाकारोचारणं २ तेपो चालोचिताचाराणां ध्यच्या यथालिोचनादिदश विधप्रायश्चित्तान्यतरापतिः ३ पृथक पृथक पुरिमाद्धंकाशनादिप्रायवित्तप्रदानप्रकारच निर्विकृतिकैकासनानां प्रयेण पतुकेणाभक्तार्थप्रबेशनं ५ आपत्तावपि केवलस्य निर्विकृतिकस्याप्रदानं ६ संयतीत्रयस छेदग्रंथे गोचरचर्यादौ गमननिदेशेऽपि तवयस्यापि तत्र गमनं ७ संयतासंयतीनां मुख्यक्तं विभिन्नो देहप्रतिलेखनादिविधिः ८ योगेषु पात्रकादिविषयसंघकादिसत्यापनं ९विभिन्नाकारफलकपात्रादीनां विभिन्न प्रतिनियतप्रतिलेखप्रमार्जने १० संविग्नसंप्रदायरूढयोगविधौ स्पष्टदृश्यमानक्रमकालमंडलस्वाध्यायप्रस्थापनाकालग्रहणा दिविधिः१५. योगाप्रवेशानंतरं दिनत्रयावस्थानमेव १२ क्वचिदाचाम्लपाल्यामपि योगेपु निर्विकृतिकानुग्रहः १.३ केपांचिद्योगेषु निर्विराकृतिकमेकासनमेव केषांचिदन्यथापि १४ चतुःशरणप्रकीर्णकादीनां योगविधिः संघट्टकादिविशेषविधिविरहितः १५ जिनप्रतिमा KAAKAAAAAAAAAAAAAAAAEY KAAAAAAAAAAAAAAAABAR ॥१५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108