Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
विशदीकरण-श्लो० ३-४ ]
[५ ___ व्याख्या-ईषदुष्टत्वे अल्पपापबहुनिर्जराकारणत्वे, यद् एतस्य-कूपदृष्टान्तस्य, नवाङ्गीवृत्तिकारेण श्रीअभयदेवसूरिणा पश्चाशकाष्टकवृत्त्यादौ (संयोजनं कृतं), तद्विधिविरहे यतनादिवैकल्ये, भक्तिमात्रमधिकृत्य । विधिभक्त्यादिसाकल्ये तु स्वल्पमपि पापं वक्तुमशक्यमेवेति भावः ॥३॥
कथमयमाशयः सूरेति इति चेत् १, तत्राहइहरा 'क'हंचि' वयणं, कायषहे कह णु होज पूयाए। न य तारिसो तवस्सी, जंपइ पुव्वावरविरुद्धं ॥४॥
व्याख्या-इतरथा सूरेरुक्ताशयाभावे, पूजायां कायवधे 'कथञ्चिद्'वचनं कथं नु भवेत् ? न कथञ्चिदित्यर्थः । न च तादृशस्तपस्वी पूर्वापरविरुद्धं वचनं जल्पति । तस्मादीषदोषदुष्टं जिनपूजादिकं विधिविरहभक्तिकालीनमेव ग्राह्यमित्याशय एव युक्तः ।
अयं भावः-पूजापञ्चाशके जिनार्चने कायवधेन प्रतिक्रुष्टेन दुष्टत्वात्कथं परिशुद्धत्वमित्याशङ्कायाम् “भण्णइ जिणपूजाए, कायवहो जइवि होइ उ कहंचि । तहवि तई परिसुद्धा, गिहीण कूवाहरण जोगा॥४२॥” इति श्रीहरिभद्रसरिभिस्समाहितम् । तत्र च 'यतनाविशेषेण प्रवर्त्तमानस्य सर्वथापिन भवती' ति दर्शनार्थ कथञ्चिद्ग्रहणमित्यभयदेवसू रभिर्याख्यातम्, तेन विधिविरह एव कायवधः पर्यवस्यति । 'प्रमादयोगेन
१ पूजापञ्चाशः ४२ गाथायां हरिभद्रसूरिवचनमिदम् ।

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158