Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
उद्देश्यताविधेयताविचारः ]
[ ७३ मितौ साध्यप्रसिद्धेः प्रतिबध्यतावच्छेदकं दुर्वचम् । तथाहिइतरभेदज्ञानस्य प्रतिबध्यतावच्छेदकं यदीतरभेदविशेष्यकानुमितित्वं तदा इतरभेदः पृथिवीव्याप्यवानि'त्यादिपरामर्शजन्येतरभेदपक्षकानुमितौ व्यभिचारः । इतरभेदविधेयकत्वे सति तद्विशेष्यकानुमितित्वस्य प्रतिवध्यतावच्छेदकत्वेऽपि 'पृथिवीतरभेदव्याप्यवतीतरभेदः पृथिवीव्याप्यवानि'त्याद्याकारकसमूहालंबनजन्यायाः 'पृथिवीतरभेदवती पृथिव्यामितरभेद' इत्येतादृशसमूहालंबनानुमितौ व्यभिचारः, तादृशानुमितेरितरेतरभेदविधेयकत्वात् तद्विशेष्यकत्वाच्च । मन्मतेऽत्र प्रकारताभिन्नेतरभेदविधेयतेवेतरभेदज्ञानप्रतिवध्यतावच्छेदिकेति न व्यभिचारः । तादृशसमूहालंबनानुमितिनिरूपितेतरभेदविधेयतायाः प्रकारतारूपतया तदन्यत्वाभावादिति चेत् ?
__न, इतरभेदविशेष्यकपरामर्शाजन्येतरभेदविशेष्यकानमितित्वस्यैव मन्मते इतरभेदज्ञानप्रतिबध्यतावच्छेदकत्वोपगमात् । 'पृथिवीव्याप्यवानितरभेद'इत्याद्याकारकपरामर्शजन्यानुमिते. श्वेतरभेदविशेष्यकपरामर्शजन्यत्वेन व्यभिचारानवकाशात् । न चैतादृशगुरुधर्मस्य साध्यसिद्धिप्रतिबध्यतावच्छेदकत्वे गौरवात् 'पृथिवीतरभेदवती'त्याद्याकारकानमितिनिरूपितप्रत्यक्षादिसाधारणेतरभेदादिप्रकारतायां विधेयतात्वकल्पनमेवोचितमिति वाच्यम् . तथा सति धर्मितावच्छेदकभेदेनानन्त
१-'मर्शाऽजन्य' इति दे।

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158