Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
वस्तुलक्षणम् ]
[१५
स्यावच्छेदकन्यूनवृत्तित्वनियमात् । तदन्ताद्वयत्वमेव बुद्धिविशेषविषयत्वरूपमवच्छेदकमिति चेत् ? तथापि घटपटोभयवृत्त्येकत्वस्यैव घटपटोभयमेदवृत्त्यवच्छेदकत्वे 'घटौ न घटपटावि'त्यस्या(:) प्रसङ्गः । घटपटोभयत्वान्यसंख्याव्यक्तीनां विशिष्य तदवच्छेदकत्वोपगमे च 'इमे घटा इमे च पटा न घटपटाविति व्यक्त्यपेक्षबहुत्वावच्छेदेन जात्यपेक्षद्वित्वा. वच्छिन्नभेदप्रतीतिप्रमङ्गः ।
किश्च, 'द्वौ नैक' इत्यत्रानुभवबलाद्वयासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकभेदसिद्धौ तत एवान्यत्रापि तेन व्यधिकरणधर्मावच्छिन्नाधिकरणताकाभावेन च स्वपररूपविधिनिषे. धाऽविरोधसिद्धौ स्याहावनीत्यैव सर्वसामञ्जस्ये किं क्लिष्टकल्पनाकष्टशतेन ! अत एव सामान्यविशेषागुवण्ठितस्यानादाऽविरोधेनैकत्रापि धर्मभेदोपरागेणेकत्व द्वित्वयोरविरोधमभिप्रेत्य 'एगे भवं दुवे भवमिति सोमिलप्रश्ने 'दव्वट्ठयाएएगे अहं नाणदंसणट्टयाए दुवे अहमि'ति(भग.सू.६४८)प्रत्युवाच परमेश्वरः। तत्र संग्रहनयाभिप्रायेण प्रथममुत्तरं, द्वितीयं च व्यवहारनयाभिप्रायेणेति । ततः स्थितमेतत् सर्वनयोपग्रहेण 'सामान्य-विशेषात्मकं वस्त्विति ।
ननु 'सामान्य-विशेषात्मकं वस्त्वि'ति न वस्तुनो लक्षणम् । सकलतद्वत्तित्वे सति तदितराऽवृत्तिधर्मस्य तम्रक्षणत्वात् । इतरव्यावृत्तिनिश्चयार्थ हि लक्षणं प्रयुज्यते न च वस्त्वि.

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158