Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 118
________________ सामान्यवादः ] : [ १०५ .ल्लिखिताऽनुगताकारे, प्रमाणाभावेन, स्वतःप्रामाण्याऽग्रहाऽयोगादेव तत्संशयोपपत्तेः । न चानुगताकारविषयत्वेनैव प्रामाण्याभावनिश्चयात्तत्संशयो दुर्घटस्तस्य तद्वयाप्यत्वाऽनिश्चयदशायां सन्देहसाम्राज्यात् । सन्दिह्यता वा दर्शनेऽपि विशेषाऽनाकलनदशायामर्थप्रापकत्वरूपं व्यावहारिकं प्रामाण्यमिति चेत् १ . . . . . . _न, सामान्यस्याऽवस्तुत्वे गवादिदर्शनेऽपि गवादिविषयत्वस्य, नियन्तुमशक्यत्वात् । तत्तद्वयक्तिविषयत्वमेव गवादिविषयत्वमिति चेत् । तत्रापि गवादिरूपत्वं नत्ववादिरूपत्वमिति नियतसामान्यसम्बन्धं विना कथं नियन्तु शक्यम् ? कथं वाऽवस्तुभूतसामान्यविषवत्वेऽनुमानस्याऽपि प्रमिाणत्वं सुपपादम् । कथं च सामान्यास्याऽवस्तुत्वेऽयं गौरित्यादिविकम्पानां शश-शङ्गादिविकल्पतुल्यत्नाऽप्रमाणत्वानिक्मतः प्रवर्तकत्वम् ? भध्यक्षविषयविषयकन्वरूपसंवादाभिमानेन तत्र प्रामाण्याभिमानादेव तथात्वमिति चेत् न, क्रमिकाध्यक्षव्यक्त्योरप्येकपरमार्थसद्विषयकत्वाऽभावेन तत्र प्रामाण्यसहचारा'ऽज्ञानात् । - इत्थं च चानुमानप्रमाणमप्यनभ्युपगच्छतः सर्वत्र सम्भावनयैव व्यवहारमुपपादयतः सामान्यापलापिनश्चोर्वाकस्यापि मतमपास्तम् , सामान्याभावे विकल्पे सम्भावनाय चा-संवादप्रामाण्ययोरकगमानुपपत्तेः। अथ विकल्पेध्यक्षमूलक.

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158