Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
इन्द्रियवादः]
[ ११३
त्पत्तेः ज्ञानत्वव्याप्यधर्मावच्छिन्नकारणत्वमिति चेत् १ न, स्मृतित्वावच्छिन्नहेतावनुभवेऽतिव्याप्तेः । अनुभवत्वव्याप्यधर्मावच्छिचहेतुत्वमिति चेद ? न, अनुमितित्वाद्यचच्छिमहेताचनुमानादावतिव्याप्तेः । प्रत्यक्षत्वव्याप्यधर्मावच्छिमहेतुत्वमिति चेत् ? न, अन्धकारेतरविषयकाञ्जनाद्यसंस्कृतनयननरचाक्षुषसाक्षात्कारत्वावच्छिन्नहेताबालोकेऽतिव्याप्तेरिति चेत?
अत्र ब्रमः । मतिज्ञानप्रत्यक्षत्वसाक्षाद्वयाप्यधर्मावच्छिन्नहेतुत्वमेवेन्द्रियलक्षणम् । अस्ति हि चक्षुरादीनों चक्षुराद्यवग्रहादिसाधारणमतिज्ञानप्रत्यक्षत्वसाक्षायाप्यचाक्षुषत्वाधवच्छिन्नहेतुत्वम् । मनसस्तु यद्यपि मनोऽवग्रहादिसाधारणमतिज्ञानप्रत्यक्षत्वसाक्षाव्याप्यमानसत्वावच्छिन्नं प्रति हेतुत्वमस्ति तथापि व्यक्तानुमानादिसाधारणदीर्घकालिकसंज्ञात्वावच्छिन्नं प्रत्यपि हेतुत्वात्तत्र नोइन्द्रियत्वप्रवादः । तथा च स्पर्शनादीनि पञ्चैवेन्द्रियाणीति जैनी परिभाषा।
नैयायिकास्तु मनःसहितानि तानि षडिन्द्रियाण्याहुः । इन्द्रियत्वं च तेषां स्मृत्यजनकज्ञानजनकमनःसंयोगाश्रयत्वम् । स्मृत्यजनकत्वमत्र स्मृतिस्वरूपाऽयोग्यत्वम् । मन:संयोगश्च मनोवृत्तिः संयोगो, नातः स्मृत्यनुपधायकप्रत्यक्षाधुपधायकमनोयोगवत्यात्मादावतिप्रसङ्गः, न च मनाप्रतियोगिकसंयोगविरहिणि मनस्यव्याप्तिः। ननु "त्वगिन्द्रियाऽन्याप्तिः, त्वङ्मनोयोगस्य जन्यज्ञानमात्रहेतुत्वेन स्मृतिस्व

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158