Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
इन्द्रियवादः ]
[ ११० जीवभेदव्यवस्था परं प्रत्यसिद्धति द्वीन्द्रियादेस्त्रीन्द्रियादित्वोपगमेपि न क्षतिरिति वाच्यम् , ज्ञानापकर्षस्येन्द्रियनियम्यतया एकेन्द्रियपर्यन्तविश्रान्तत्वेनैकेन्द्रियादिव्यवस्थायाः सिद्धान्तसिद्धायाः स्वेच्छामात्रेणाऽन्यथाकत्तु मशक्यत्वात् । न च शरीरभेदादेव ज्ञानापकर्षभेदो नत्विन्द्रियभेदादिति वाच्यम् , ज्ञानापकर्षस्येन्द्रियापकर्षान्वयव्यतिरेकानुविधायित्वात् ।
किश्च मनसः कालत्रयावच्छिन्नार्थग्राहिणोऽनुमानावधिज्ञानादिवद्वर्त्तमानार्थग्राहिश्रोत्रादिसाधारणं नेन्द्रियत्वम् , किन्तु श्रोत्रेन्द्रियादपि पटुतरज्ञानजनकत्वेन नो(इ)न्द्रियत्वमेवेति 'पञ्चैवेन्द्रियाणी'ति समीचीनः पन्थाः।
तानि च द्रव्यभावभेदाद् द्विधा । तत्र द्रव्येन्द्रियाणि नित्युपकरणभेदाद्विधा । तत्र निवृत्तिः संस्थानरूपा बाह्याभ्यन्तरभेदेन द्विधा । तत्र बाह्या निवृत्तिर्मनुष्यशशकादेर्नानारूपा, अन्तर्निवृत्तिस्तूत्सेधागुलाऽसंख्येयभागप्रमितशुद्धात्मप्रदेशावच्छिन्नकदम्बपुष्पाद्याकारमांसगोलकरूपा । उपकरणं च श्रोत्राद्यन्तर्निवृत्तेविषयग्रहणशक्तिः, खङ्गस्येव च्छेदशक्तिर्वहनेरिव च दाहशक्तिः ।
अतिरिच्यते चेयमन्तनिवृत्तीन्द्रियात् । तत्सत्त्वेऽपि वातपित्तादिना विषयपरिच्छेदशक्तिविनाशे शब्दादिविषयाऽग्रहणोपपत्तेः। न च तदुपग्राहकाऽदृष्टविशेषविनाशादेव तदुपपत्तिः,

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158