Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
१३४ ]
[ वादमालायां अप्रयोजकत्वात् । वत्राऽज्ञातस्यापि कोद्रवादिबीजस्य कोद्रवाद्यंकुरजनकत्वदर्शनात् । कृष्यादिक्रियाणां च हिंसादिमयीनां क्वचिद् दृष्टफलव्यभिचारिणीनामप्यऽशुभाऽदृष्टजननेऽव्यभिचारित्वात् । न चेदेवं, तदा कृष्यादिक्रयाकतणामनभिलषिताऽशुभाऽदृष्टानुत्पादाज्जन्मान्तरीयशरीरप्ररिग्रहाऽभावादयत्नेन मुक्तरुच्छिन्नप्रायः संसारः स्यात् । स्याच हिंसादि. क्रियाणामेवेत्थमक्लेशफलत्वं, दानादिक्रियाणां चाभिलषिताऽदृष्टफलानां जन्मान्तरीयशरीरपरिग्रहवीजत्वात् क्लेशबहुलत्वमिति महदसमञ्जसमिदमापद्येत ।
तस्माददृष्टफलं प्रति सर्वा अपि क्रिया अव्यभिचारिण्य एव, दृष्टफलं प्रति तु क्वचिद्वयभिचारिण्योऽपीति प्रतिपत्त. व्यम् । दृष्टफलविघातोऽपि च तासामदृष्टहेतुक एव । न हि समानसाधनारब्धतुल्यक्रियाणामेकस्य दृष्टफलविधातोऽन्यस्य तु नेत्येतददृष्टहेतुमन्तरेणोपपद्यते । तत्रापि दृष्टकारणवैगुण्यमेव कल्पनीय'मिति चेत् ? न, आपेक्षिकवैगुण्यस्य प्रयो जकत्वात्तात्विक गुण्यस्य चाऽदर्शनात् । न हि यादृश एव क्षेत्रे एकस्य शस्योत्पत्तिस्तादृश एवाऽपरस्य तदनुत्पत्ता. वतत्कालीनत्वादिकं विनाऽन्यत्क्षेत्रवैगुण्यमस्ति ।
किश्च दृष्टकारणविघातोऽपि तत्राऽदृष्टहेतुक एव । सत्यां लि'सायां भोगसाधनलाभाऽभावस्य लाभान्तर(राय).

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158