Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
११०]
[वादमालायां साध्यसत्वाद्वयभिचारवारणे च पक्षे बाधप्रसङ्गात् , स्वसमवायित्वस्वाश्रयसमवेतत्वादिघटितपरंपरासम्बन्धान्यतरसम्बन्धेन साध्यत्वेऽपि नित्यद्रव्यवृत्तिरूपादौ व्यभिचारात् । स्वाश्रयसमवेतत्वस्यापि सजातीयद्वयणुकसाधारणस्यान्यतरमध्ये निवेशान्नदोष इति चेत ? न. इदृशसम्बन्धेन साध्यस्य व्याप्तिग्रहाभावात् । 'समवायित्वे सती' त्यपहाय 'नित्यद्रव्यत्वे सती' ति निवेशने न दोष इति चेत् ? न, दृष्टान्ताऽप्रसिद्धः ।
किञ्च, विशेष समवायेन तदवृत्तिधर्ममन्तरेणापि तदवृत्तिधर्ममात्रसत्वेन यथा तद्वयावृत्तिस्तथा प्रकृतेऽपीत्यप्रयोजकत्वादुक्तव्याप्ति रेवाऽसिद्धा यो यद्वयावृत्तः स तदवृत्तिधर्मवानित्येव व्याप्तेः । किश्च, नित्यद्रव्यव्यावृत्तये विशेषपदार्थस्वीकारे तद्गतरूपादिव्यावृत्तिः कुतः ? स्वाश्रयसमवेतत्वसम्बन्धेन तत्रापि विशेष एव व्यावर्त्तक इति चेत् ? तर्हि रूपादिगत एवासौ किं न कल्प्यते ?, तस्यापि स्वाश्रयसमवायित्वसम्बधेन नित्यद्रव्यव्यावर्तकत्वसम्भवात् । रूपादीनां बहुत्वात्तत्र विशेषपदार्थकल्पने गौरवं, नित्यद्रव्यव्यक्तेश्चकत्वात्तत्र तत्कल्पने लाघवमिति चेत् ? न,तथापि प्रत्येकं विनिगमकाभावात् । रूपादिनिष्टत्वे तस्य सजातीयघटद्वयपर्यन्तः परंपरासम्बन्धो बहुघटितः स्यादिति चेत् ? किं ततो ? नाना. रूपवदवयवारब्धावयविनो नीरूपत्वमते तत्प्रत्यक्षत्वाय परमाणुगतरूपस्य तवृत्तितानियामकसम्बन्धविशेषवदिहापि तादृश

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158