Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
. १०८ ]
[वादमालायां प्रथमाभावादिरूपत्वेन नाऽनवस्थेति नवीनसिद्धान्तात् । सामान्यविशेषत्वं च न सामान्यत्वे सति विशेषत्वं किन्तु सत्ताव्याप्यत्वे सति तद्वयाप्यव्यापकत्वमिति सामान्यत्वविशेषत्वयोर्विरोध
एवेति चेत् ? न, तयोः प्रत्यक्षेणैवाऽविरोधसिद्धेः, घटत्वाभा. वाभावादेघटत्वाद्यतिरिक्तत्वे मानाभावादभिलापमात्रभेदेना
भेदेऽतिप्रसङ्गात् । घटत्वाभावादिज्ञाने घटत्वज्ञानत्वादिना पृथकप्रतिबन्धकत्वकल्पने गौरवाच्चेति । न च घटवस्याऽघटघ्यावृत्तित्वे 'घटोयमि'तिज्ञानकाले न अघटोयमि' ति ज्ञाना. ऽऽपत्तिरघटव्यावृत्तित्वस्य प्रतियोगिज्ञानव्यंग्यत्वात् । ... नचाऽतद्वयावृत्त्यात्मकविशेषरूपत्वं सामान्येस्त्वनुगतत्वा. ऽव्याघातात्तत्तद्वयक्तिविशेषात्मकत्वं तु न सम्भवत्यनुगतत्व. . ठयाघातादिति वाच्यम् . सामान्यविशेषत्ववलुप्त द्वित्वेनेव
तत्तद्वयक्त्यात्मकत्वकृतानेकत्वेनाप्येव त्यस्याऽविरोधाद्वस्तुन
एकानेकस्वभावत्वस्य प्रामाणिकत्वात् । केवलं घटत्वाऽतद्वथा. प्रत्योरनवच्छिन्न एवाभेदः । घटत्वे तत्तद्वयक्त्यभेदस्तु तत्त
व्यक्तित्वाद्यवच्छेदेनैव । त दस्तु स्वरूपत एवेति कथंचिदनुगमव्यावृत्तिमत्सामान्यम् , स्वरूपतः सामान्यस्यैकत्वाच्च सामान्यमेकमिति मुख्यो व्यवहारः । सामान्यमनेकमिति व्यवहारस्त्वनेकत्वाऽवच्छेदकधर्मवाचकपदसममभिव्याहारमपेक्षते । युगपद्विरुद्धधर्मप्रतीत्योश्चावच्छेदकभेदविषयत्वं नियतं यथा पूर्वमयं घटः श्यामो न त्विदानीम् । 'मूले वृक्षः कपि

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158