Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
सामान्यवादः ]
[ १०१ प्रत्ययः तत्तवृत्तीत्यप्रत्ययश्च सर्वसिद्धः । इत्थं च 'प्रतिव्यक्ति विशिष्टरूपेण भिन्नं, शुद्धरूपेण चाऽभिन्न सामान्यमनुभूयत इति कथं सर्वथैकं सामान्यं ? विशिष्टाऽविशिष्टयोआंद' एवेतिसार्वभौममतं तु भेदे निराकरिष्यामः॥
अतिरिक्तं सामान्य व्यक्तिष्वेकदेशेन समवेयात्कात्स्न्येनवा! आद्य सावयवत्वप्रसङ्गः अन्त्ये च प्रतिव्यक्ति नानात्वापत्तिः । , न च व्यक्तिवृत्तित्वं सामान्यस्योपगम्यत एव, देशकात्ययोस्तनुपगमादापादकाऽभाव इति वाच्यम् , उक्ताऽभ्यतरप्रकारव्यतिरेकेणान्यत्र वृत्त्यदर्शनात् । अत्रान्यतरप्रकाराश्रयणेऽन्यतरदोषाऽऽपत्तेः उभयाऽसिद्धौ च वृत्तित्वविशेषाभावसमुदायेन वृत्तित्वसामान्याभावापत्तेर्वज्रलेपत्वादिति सम्मति. टोकाकृतामाशयः।
ननु देशकात्य॑वृत्तित्वे किञ्चित्सर्वावयवावच्छिन्नसंयुक्तत्वलक्षणे द्रव्यवृत्तित्वस्यैव विशेषौ, न तु वृत्तित्वसामान्यस्येति नेयमापत्तिघंटत इति चेत् ? न, अवच्छिन्नाऽनवच्छिन्नवृत्तित्वविशेषाभावाभ्यां तदवृत्तित्वाऽऽपत्तेराधेऽव्याप्यवृत्तित्वस्य द्वितीये च प्रतिव्यक्ति भेदस्याऽऽपत्तेरित्याशयात् । अत एवैतद्घटवृत्तिघटत्वमपरघटावृत्ति. एतद्घटपर्याप्तत्वादेतद्घटेकत्ववदित्यप्यापादितं . न्यायालोकेऽ. स्माभिः । किञ्च, समानानां स्वभाव एव सामान्यं नत्व

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158