Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
[ ८३
प्रत्यक्षत्वाऽप्रत्यक्षत्व विवाद रहस्यम् |
,
तदभ्यसत् । यथा त्रसरेणुव्यावृत्तविजातीयमहत्त्वस्य सामान्यतो द्रव्यलौकिकप्रत्यक्षत्वमेव कार्यतावच्छेदकं लाघवात् द्रव्यस्पार्शनस्य तु कार्यतावच्छेदकत्वे द्रव्यचाक्षुषं प्रति पृथग्महत्त्व मामान्यस्य कारणत्वकल्पनापत्तेरतस्त्रसरेणुर्न चाक्षुषः किन्तु तद्वृत्तिरूपादिकमेव चाक्षुषमित्यस्य सुवचत्वेsपि ' त्रसरेणुश्वलतीति' प्रत्ययानन्तरं 'त्रसरेणु पश्यामी' त्यबाधितानुव्यवसायबलात् द्रव्यस्पार्शनस्यैव विजातीय महत्त्व -- कार्यतावच्छेदकत्व स्वीकारस्तथा 'शीतो वायुर्वाती' त्यादिप्रत्ययानन्तरं 'वायु ं स्पृशामि' इत्यबाधितानुव्यवसायानुपपतेरेव मूर्त्तलौकिकप्रत्यक्षस्योद्भूतरूपकार्यतावच्छेदकत्वाभावे विनिगमकत्वात् । मूर्त्तलौकिकप्रत्यक्षत्वस्य नित्यसाधारणतया कार्यतावच्छेदकत्वायोगाच्च । नित्यव्यावृत्तेधर्म (में) कार्यताव - च्छेदके संभवति असति लाघवे तत्साधारणधर्मेण कार्यत्वकल्पनानुदयात् ।
न वै मूर्त्तलौकिकप्रत्यक्षं लौकिक विषयतासम्बन्धेन मूर्त्तस्ववत्त्वम् । मूर्त्तलौकिकप्रत्यचे मुत्तत्वजातेरपि भाननियमात् । तच्च न नित्यसाधारणं, भगवत्साक्षात्कारे लौकिकविषयताविरहात् मूर्त्तनिष्ठाया लौकिकविषयतायाः कार्यतावच्छेदकसम्बन्धत्वाभ्युपगमाश्च न समूहालम्बनप्रत्यक्षमादाय मूर्त्तवृत्तिगुणादौ व्यभिचार इति (चन) वाच्यम्, भगवत्साक्षात्कारसाधारणसाक्षात्कारत्वावच्छिन्नविषयतातिरिक्तलौकिकविषयतायां
"

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158