Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
प्रत्यक्षत्वाऽप्रत्यक्षत्वविवादरहस्यम् ]
[८१ कारणत्वमावश्यकम् । यदि च गगनाद्येकत्वमात्रसाधारणं तदा द्रव्यचाक्षुषं प्रति रूपस्य कारणत्वमावश्यकम् । तथा च कार्यकारणद्वयमविशिष्टमेव, एकत्वनिष्ठवैजात्यकल्पनं पुनरधिकम् । अन्त्येऽपि कार्यमात्रवृत्तिजातितया तदवच्छिन्नं प्रति कस्यचित्कारणत्वस्यावश्यकतया द्रव्यचाक्षुषं प्रत्येकत्वस्य कारणत्वमादाय कारणताद्वयकल्पनमविशिष्टमेव, । एकत्वनिष्ठवैजा. त्यकल्पनं पुनरधिकमेव. कार्यमात्रवृत्तिमातेः कार्यतावच्छेदकत्वनियमस्य सकलप्रामाणिकसिद्धत्वात ।
किश्च घटाकाशसंयोगद्वित्वादेः स्पार्शनवारणाय व्यासज्यवृत्तिगुणत्वाचं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन लौकिकविषयत्वावच्छिन्नत्वाचाभावस्य प्रतिबन्धकत्वमावश्यकम् । तस्य च प्रतिबध्यतावच्छेदकं न व्यासज्यवृत्तिगुणत्वाचत्वम् । गुणादित्वाचं प्रति प्रकृष्टमहत्त्ववदुद्भुतस्पर्शवत्समवायस्यातिरिक्तकारणत्वकल्पनापत्तेः । अपि तु निखिलगुणकर्मत्वाचसाधारणं द्रव्यान्यसत्त्वाच्चत्वमेव तत्प्रतिबध्यतावच्छेदकम् । द्रव्यान्यसत्त्वं च प्रतिबध्यतावच्छेदकतया विशेषगुणकर्ममात्रवृत्तिजातिविशेष इति त्वक्संयुक्तसमवायादिसन्निकर्षहेतुत्वनिराकरणावसरे प्रपश्चितम् । तथा च वायुष्मादेरस्पार्शनत्वे सद्वृत्तिस्पर्शस्याप्यस्पार्शनोपपत्तिः । न च स्पर्शतरद्रव्यान्यसत्त्वाचत्वमेव तत्प्रतिबध्यतावच्छेदकमिति वाच्यम् , स्पर्शतरत्वप्रवेशे गौरवापत्तेः । स्पर्शतरत्वप्रवेशे घटाकाशसंयोगादौ

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158