Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
८२ ]
[ वायूष्मादेः तथापि विनिगमनाविरहेण मृतलौकिकप्रत्यक्षत्वावच्छिन्नं प्रति उद्भूतरूपस्य हेतुतया माऽस्तु वायुष्मादेः त्वाचसाक्षास्कारः. माऽस्तु च संख्यापरिमाणादिसाधारणव्यासज्यवृत्तिगुण(त्वाचीत्वाचत्वावच्छिन्नं प्रति आश्रयत्वाचाभावस्य प्रतिबन्धकतया वाय्वादिवृत्तिसंख्यागुणस्यापि त्वाचादिसाक्षाकारः, वाय्वादिवृत्तिक्रियायाः वाय्वादिघटितसन्निकर्षण चायवादिवृत्तिवायुत्वोष्मत्वद्रव्यत्वादिजातेश्च त्वाचसाक्षात्कारस्तु मीमांसकाभिमतो दुर्वार एव, द्रव्यान्यद्रव्यसमवेतत्वाचत्वावच्छिन्नं प्रति त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतस्पर्शवत्सम वायत्वेनैव प्रत्यासत्तित्वात् , त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतरूपस्पर्शवत्समवायत्वेन प्रत्यामत्तित्वे गौरवात् , वायुष्मादिस्पर्शस्वाचे व्यभिचाराच । न च त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतरूपसमवायस्य स्पर्शतरमूर्तसमवेतप्रत्यक्षत्वावच्छिन्नं प्रति सन्निकर्षतया न वाय्वादिवृत्तिक्रियादेः स्पार्शनम् । स्पर्शप्रत्यक्षं प्रति तु त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतस्पर्शवत्समवाय एव सन्निकर्ष इति वाच्यम् , गुरुतरकार्यकारणभावद्वयकल्पते गौरवान्मानाभावाच । वाय्वादिवृत्तिक्रियायाः वाय्वादिघटितसन्निकर्षण वाय्वादिवृत्तिवायुत्वोष्मत्वादिजातेश्च त्वाचप्रत्यक्षत्वस्येटत्वात् , प्राचामनभ्युपगमभावस्याऽकिश्चित्करत्वादिति नैयायिकसिद्धान्तं परिष्कुर्वन्ति ।

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158