Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
८४ ]
[ वायूष्मादेः मानाभावात् । त्वाचीयलौकिकविषयित्वमूर्त्तत्वयोः प्रवेशेन शरीरगौरवत्वेन च द्रव्यलौकिकचाक्षुषत्वमपि लौकिकविषयतासम्बन्धेन द्रव्यत्वव(वा)चाक्षुषत्वं, द्रव्यलौकिकचाक्षषे द्रव्यत्वभानानियमात् । द्रव्यनिष्ठलौकिकविषयतायां मानाभावात् । त्वाचीयलौकिकविषयित्वः कार्यतावच्छेदकप्रत्यासत्तिस्तेन समूहालम्बनचाक्षुषमादाय गुणादौ न व्यभिचारः । तथा च चाक्षुषत्वप्रवेशात् मूर्त्तत्ववच्चाक्षुषत्वमादाय विनिगमकाभावेन च क्षुषत्वद्रव्यत्वादिमत्त्वयोर्विशेषणविशेष्यभावेन च कार्यकारणभावचतुष्टयप्रसङ्गाच्च इदमेव गुर्विति वाच्यम् । चाक्षपत्वमात्रस्य कारितावच्छेदकत्वात् । तद्रव्यनिष्ठलौकिकविषयतायाः कार्यतावच्छेदकसम्बन्धत्वावश्यकत्वादेव व्यभिचारविरहात् । प्रत्यक्षत्वस्य नित्य साधारणतया तन्मात्रस्य कार्यतावच्छेदकत्वाऽसम्भवात् ।
किञ्च वायूष्मादेः प्रत्यक्षत्वसन्देहेन मूर्तलौकिकप्रत्यक्षत्वस्य प्रत्यक्षत्वस्य वा सन्दिग्धव्यभिचारकत्वात् चाक्षुषत्व व्यापकत्वाच्च न तयोः कार्यतावच्छेदकत्वसंभवः । सम्भवति निश्चिताऽव्यभिचारके रूपे इक्ष्यमाणव्यभिचाररूपेण कारणत्ववकार्यत्वस्यापि विना लाघवमकल्पनात् । सम्भवति क्लुप्ताऽगु रुविशेषधर्मेऽवच्छेदके व्यापकरूपेण कारणत्ववत् कार्यस्यापि बिना लाघवमकल्पनाच्च । व्याप्तिग्रहोपाये तदुपादानमेव शङ्काप्रतिवन्धकमिति व्याख्यानानन्तरमनुगताऽगुरुविशेषानु

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158