Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ [ ४३ न्यायाचार्य मुनिपुङ्गव-श्रीमद्यशोविजयोपाध्यायकृतवादमालान्तर्गतः * सन्निकर्षवादः * अथ सन्निकर्षः ॥ तत्र द्रव्यचाक्षुषे चक्षुःसंयोगो हेतुः, उद्भतरूपश्च तत्सहकारीति न चक्षःसंयुक्तपिशाचादेश्चाक्षषापत्तिः । उद्भतरूपस्य च संग्राहकत्वलाघवादात्मान्यद्रव्यप्रत्यक्षत्वं मूर्तप्रत्यक्षत्वं वा कार्यतावच्छेदकं, तेन वाय्वादेरप्रत्यक्षत्वमेव । द्रव्यसाक्षात्कारत्वावच्छिन्नं प्रति च महत्वत्वेन हेतुतेति परमाणोन साक्षात्कारः, न वा द्रव्यमानसजनकात्ममनःसंयोगसत्त्वात् मनसोऽपि मानसापत्तिः । मनःप्रतियोगिकविजातीयसंयोगस्य द्रव्यमानस हेतुत्वे तु गौरवमिति बोध्यम् । __ न च तमःस्थितघटादेरपि चाक्षुषप्रसङ्गः, तत्र तदा चक्षुःसंयोगस्य महत्त्वोद्भतरूपयोश्च सत्त्वात् , न च तदानीं चक्षुःसंयोगे मानाभावः, द्रव्यवृत्त्यभावचाक्षुषहेतुचक्षुःसंयुक्तविशेषणतानुराधेन तत्स्वीकारावश्यकत्वादिति वाच्यम् , महदुद्भूतानभिभूतरूपवदालोकसंयोगस्यापि द्रव्यचाक्षुषत्वावच्छिन्नं प्रति हेतुत्वात् । परमाणुरूपेण तप्तजलस्थेन सुवर्णरूपेण च तेजसा व्यभिचारवारणाय महदादिविशेषणानि । न चालोकचाक्षुष एव व्यभिचारस्तत्राप्यालोकगगनसंयोगसत्वात् ।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158