Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ ४८ ] [वादमालायां घोष्यते । तदप्याऽऽपातरमणीयम् , तत्र मुखविशेष्यकचाक्षुषस्यानभ्युपगमाद्दर्पणविशेष्यकमुखप्रकारकबोधस्यैवाभ्युपगमात्तदुत्तरं दर्पणे मुखमिति मुखविशेष्यकमानसभ्रमस्यापि सम्भवात् । न चैवं दोषकल्पनायां गौरवम् , आदर्शवृत्तित्वांशे भ्रमअनकदोषकल्पनायाः परस्याप्यावश्यकत्वात् । किञ्चैकत्र दर्पणे दशमुखप्रतिविम्यस्थले तव शतमुखचक्षुःसंयोगकल्पनं मम तु दशदर्पणनयनसंयोगकल्पनमेवेति लाघवम् । अपि च तब बहुविधानां मुख चक्षुःसंयोगगतविलक्षणजातीना, तदवच्छिन्नजनकतावच्छेदिकानां क्रियागतजातीनां, तदवच्छिन्नजनकतावच्छेदकाभिघातगतजातीनां च कल्पने गौरवमिति दिक् । यदि चालोकसंयोगस्याप्यस्थूलावयवावच्छेदेन तदव च्छिन्नस्थूलावयवावच्छेदेन च सच्चे न प्रत्यक्षमिति स्थूलावयवसमवेतचाक्षुषत्वावच्छिन्ने आलोकसंयोगानवच्छेदकभागानवच्छिन्नालोकसंयोगावच्छेदकास्थूलावयवानवच्छिन्न-- स्थूलावयवावच्छिन्नचक्षुःसंयोगत्वेन हेतुत्वे गौरवाद्रव्यचाक्षुषत्वावच्छिन्ने विलक्षणालोकसंयोगत्वेन विलक्षणचक्षुःसंयोगत्वेन च हेतुत्वमेव युक्तं लाघवात् , वैजात्यानन्त्य तदवच्छिन्नहेतुत्वादिकल्पनागौरवस्य च फलमुखत्वादिति विभाव्यते-तदाऽस्तु चक्षुःसंयोगगतं वैजात्यम् , तच्च कर्मजन्यतावच्छेदकजातिव्याप्यम् । चक्षुर्व्यापारं विना कुत्रापि चाक्षुषानुपपत्तेः, पूर्वोत्पन्नचक्षुःकर्मणा कपालनाशकाले यत्र चक्षुर्घटसंयोगस्तत्र

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158