Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
न्यायाचार्य-महोपाध्यायश्रीमद्यशोविजयगणिविनिर्मितः
॥ विषयतावादः ॥ ॥ एँ नमः ।। 'विषयता स्वरूपसंबन्धविशेषो ज्ञानादीनां विषये, न त्वतिरिक्ता मानाभावादिति प्राश्चः । तदसत् । तथाहि-विषयताया ज्ञानस्वरूपत्वे घटवद्भूतलमित्यादिज्ञाननिरूपितानां घटभूतलादिवृत्तिविषयतानामभेदापत्त्या तादृशज्ञानानंतरं 'घटप्रकारकज्ञानवानहमि'त्यादिप्रतीतिवद् 'भूतलप्रकारकज्ञानवानहमित्यादि प्रतीतिप्रसङ्गः, घटनिष्ठप्रकारत्वा'. ख्यतज्ज्ञानरूपविषयताया एव भूतलवृत्तित्वात् । एवं 'घटपटावि'त्यादिसमूहालम्बनधियो भ्रमत्वापत्तिः । पटनिष्ठतज्ज्ञानरूपविशेष्यतायाः * तज्ज्ञानरूपघटत्वप्रकारतानिरूपितघटविशेष्यताऽभिन्नत्वेनतादृशज्ञानस्य घटत्वप्रकारतानिरूपित पटविशेष्यताशालित्वात् ।
विषयस्वरूपत्वे च घटभूतलसंयोगा इत्याद्याकारकसमूहालम्बनविशिष्टबुद्धयोर्वैलक्षण्यानुपपत्तेः । न च विशिष्टज्ञाने संबन्धसंबन्धोऽपि भासते न समूहालम्बने इत्यत एव तयोर्वैल
१-'विषयता च' इति दे. प्रतौ । २-'प्रत्ययप्रसङ्गात्' इति दे० ३-'प्रकारत्वाख्ये' इति दे०। ४-पत्तिश्च' इति दे० । ** चिह्नद्वयान्तर्गतपाठस्थाने घटनिष्ठघटत्वप्रकारतानिरूपिता तज्ज्ञानरूपविशष्यत्वामिन्नतया' इति पाठः दे०। ५-'पटनिष्ठ०' इति दे।

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158