Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
विषयताद वे विध्यनिरूपणम् ]
[ ६१
त्याकारकज्ञानविषयतातः: 'घटवान् पर्वतो वह्निमद् भूतलमि'त्याकारकज्ञानविषयताया अवैलक्षण्यप्रसङ्गात् । मन्मते प्रथमे घटप्रकारकत्व भूतलविशेष्यकत्व योर्वह्निप्रकारत्व पर्वतविशेष्यत्व-योश्च परस्परं निरूप्यनिरूपकभावः, द्वितीये च वह्निप्रकारक त्वभूतल विशेष्यत्वयोर्घटप्रकारत्व पर्वतविशेष्यत्वयोरिति वैलक्षण्योपपत्तिः ।
एवं च, 'घटवद् भूतलम् घटवान् पर्वत' इत्याकारकसमूहालम्बने घटादिरूपैकैकप्रकारनिष्ठप्रकारताया अपि भूतलपर्वतादिविशेष्यभेदेन 'घटवद् भूतलं पटवच्चे' त्यादिसमूहालम्बने च भूतलाद्येकैकनिष्ठविशेष्यताया अपि घटपटादिप्रकारभेदेन भेदो बोध्यः । उभयविशेष्यतानिरूपितत्वस्यैकप्रकारतायां उभयप्रकारतानिरूपितत्वस्य चैकविशेष्यतायां स्वीकारे तादृशसमूहालम्बनादावतिरिक्तविषयता कल्पनप्रसङ्गात् । मन्मते 'घटवद् भूतलमि'त्याद्याकारकप्रत्येकज्ञानी' यप्रत्येक विशेष्यतानिरूपितप्रकारताभ्यां प्रत्येकप्रकारतानिरूपितविशेष्यताभ्यामेवोपपत्तेः । समूहालंबने प्रकारताभेदेन विशेष्यत्वाभेदे 'घटवद् भूतलं पटवच्चे त्यादिसमूहालम्बना ' देकत्र द्वयमिति रीत्या एकधर्मिणि नानाधर्मवैशिष्टयावगाहि 'घटवद् भूतलं पटवदि त्यादिज्ञानस्य वैलक्षण्यप्रसङ्गः । मम तु समूहालम्बने प्रकार
१- 'व्यनिरूपिताप्रत्येक विशेष्यता निरूपित प्रकारताभ्यां ' इति दे।

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158