Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 77
________________ ६४ ] [ विषयतावादे विशिष्टविशेष्यतात्वेनैव भूतलप्रकारतानिरूपितत्वमित्यभ्युपगमेन तद्वैलक्षण्योपपत्तेः। अवच्छेदकत्वमपि द्विविधम्-अवच्छिन्नं, निरवच्छिन्नं च । तत्रावच्छिन्नमवच्छेदकं जातिमद् भूतलं घटवदित्यादी, तत्र भूतलत्वा'दिनिष्ठविशेष्यतावच्छेदकताया जातित्वाद्यवच्छिन्नत्वात् । भूतलं घटवदित्यादौ च भूतलत्वादिनिष्ठविशेष्यतावच्छेदकत्वादिकं निरवच्छिन्नमिति । एवमवच्छेदकतानिरूपितावच्छेदकत्वादिकमपि व्याख्यातम् । अवच्छेदकतावच्छेदकं त्ववच्छेदकांशे विशेषणतापनमेवेति बोध्यम् । विषयतावद्विषयादिभेदेनानुगतानां विषयतानामनुगमकं विषयतात्वमप्यधिकमाख्येयम् , अन्यथा घटो ज्ञानविषयः पटो ज्ञानविषय इत्याकारिकाया अनुगतप्रतीतेग्नुपपत्तः । घटत्वविशिष्टबुद्धित्वावच्छिन्नं प्रति घटत्वादिविषयकज्ञानत्वादिना हेतुत्वानुपपत्तेः, घटत्वाद्यकैकवृत्तिविषयतानामेव प्रकारताविशेष्यत्वादिभेदेन नानाविधतया कारणतावच्छेदकाननुगमेन व्यभिचारप्रसङ्गात् । __ एवं विशेष्यतात्व-तत्तदवांतरावच्छेदकत्व-प्रकारता त्वादिकमप्यनुगतप्रतीतिबलादतिरिक्तमुपगंतव्यम् । अत एव दिनिष्ठविशेष्यताया' इति खं० प्रती । २ 'घटो' इति दे० । ३ 'विषयतात्व' इति दे० । ४ 'तात्वविशेष्यतात्वादि०' इति दे।

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158