Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ उद्दे श्यता-विधेयताविचारः ] [ ६७ प्रत्यासत्त्या हेतुत्वोपगमान्न 'वह्निमान् पर्वतो घटवानि'त्याकारकानुमित्यनंतरं तथाविधानुव्यवसायापत्तिरिति किमतिरिक्तविधेयतया ? न च तादृशगुरुधर्मावच्छिन्नस्य तथाविधानुव्यवसायहेतुत्वकल्पनापेक्षया पर्वतविशेष्यतानिरूपितवह्निविधेयताकानुमितित्वेन तद्हेतुत्वकल्पने लाघवादतिरिक्तविधेयता सेत्स्य. तीति वाच्यम् , लाघवमात्रेणातिरिक्तविषयतासिद्धौ धूमपरामर्शादिजन्यतावच्छेदकतयापि विलक्षणविषयतासिद्धिप्रसङ्गात् । क्लप्तविषयतायास्तजन्यतावच्छेदकत्वे 'तस्या' आलोकलिङ्गकानुमितिसाधारणतया तत्र व्यभिचारवारणायाऽव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौ प्रवेशेऽतीवगौरवम् । ___ अथातिरिक्तविधेयतानभ्युपगमे सिद्धयभावजन्यतावच्छेदकं दुर्वचम् । तथाहि-'पर्वतो वह्निमानि'त्यादिसिद्ध्यभावस्य जन्यतावच्छेदकं न पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवहिनप्रकारताकानुमितित्वम् , 'वहिनमान् पर्वतो घटवानि'त्येताहशानुमितौ व्यभिचारात् । नापि पर्वतत्वावच्छिन्नविशेष्यताकवह्निव्याप्यवत्ताज्ञानजन्यानुमितित्वम् , 'वह्निव्याप्यधूमवान् पर्वतो घटव्याप्यवांश्चे'त्याद्याकारकसमूहालंबनजन्यायां तथाविधानुमितौ व्यभिचारादिति चेत् १ न, वह्नित्वान्यधर्मानवच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकानुमिति-- त्वस्यैव 'पर्वतो वह्निमानि'त्येतादृशसिद्ध्यभावजन्यतावच्छेद

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158