Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
[ ६५
पर्वतत्वाद्यवच्छिन्नविशेष्यकवहून्याद्यनुमितित्वावच्छिन्नं प्रति पर्वतत्वाद्यवच्छिन्नविशेष्यतानिरूपितवह्निव्याप्यधूमादिप्रकारताशालिज्ञानत्वादिनानुगत हेतुत्वकल्पनमुपपद्यते । अन्यथा तत्तद्धूमादिभेदभिन्नानां प्रकारतात्वादीनां अननुगमेन तदनुपपत्तेः । प्रकारतात्वविशेष्यतात्वादिकं न मिथो विरुद्धम्, 'घठवद् भूतलमि'त्यादिज्ञाने घटत्वादिप्रकारता निरूपितघटादिनिष्ठविशेष्यताया एव भूतलादिनिष्ठविशेष्यतानिरूपितप्रकारतारूपतया तत्र विशेष्यतात्वप्रकारतात्वयोः समावेशात् । तत्र तादृशप्रकारताविशेष्यतयोर्भेदे 'घटवद् भूतलं 'द्रव्यं, ' 'द्रव्यवद् भूतलं घटश्चे' ति ज्ञानयोर्वैलक्षण्यानुपपत्तेः । उभयत्रैव घटत्वप्रकारतानिरूपिताया घटविशेष्यताया घटप्रकारतानिरूपितभूतल विशेष्यतायाश्च सत्त्वात् । मन्मते प्रथमे घटत्वप्रकारतानिरूपित घट विशेष्यता भूतलनिष्ठविशेष्यतानिरूपितप्रकारत्वाभिन्ना द्रव्यत्वप्रकारता निरूपित विशेष्यता च तद्भिन्ना । द्वितीये च द्रव्यत्वप्रकारतानिरूपित घटविशेष्यता भूतलविशेष्यतानिरूपितप्रकारताभिन्ना, घटत्वप्रकारतानिरूपित विशेष्यताच तद्भिन्नेति वैलक्षण्योपपत्तेः ।
विशेष्याविचारः ]
एवं 'रक्तदण्डवान् पुरुष' इत्यादिज्ञाने रक्तत्वप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतैव ( युक्ता ) पुरुषविशेष्यता -
१ 'द्रव्यं' इति नास्ति दे । २.दे. प्रतौ अधिकः पाठः ।

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158