Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 70
________________ सन्निकर्षवादः ] तच्चक्षुः संयोगत्वेन हेतुत्वस्याक्लृप्तत्वात्तदऽप्रत्यक्षतोपपत्तेरिति चेत् ? अत्र वदन्ति तत्तद्द्रव्यीय संख्या चाक्षुषत्वमेव तत्तद्द्रव्यचक्षुः संयोगत्वावच्छिन्नजन्यतावच्छेदकम्, न तु तत्तद्रव्यविषयक्रतत्समवेतचाक्षुषत्वं, गौरवात् । एकावच्छेदेन चक्षुः संयोगेऽप्यन्य देशावच्छिन्नसंयोगविभागयोः साक्षात्कारापच्या तदवच्छिन्नवृत्तिकचाक्षुषत्वावच्छिन्नं प्रति तदवच्छिन्नचक्षुःसंयोगत्वेन हेतुतायाः स्वातन्त्र्येणाऽऽवश्यकत्वात् । अस्तु वा तत्तद्घटीयगुणचाक्षुक्त्वावच्छिन्नं प्रत्येव प्रत्येकं तत्तद्घटचक्षुः संयोगत्वादिना हेतुत्वं, निरुक्तकार्यतावच्छेदकतयैव द्वित्वद्वि (दि) पृथक्त्वादिषु गुणत्वसिद्धेः । तथा च द्रव्यचाक्षुषे चक्षुःसंयोगस्य हेतुत्वमावश्यकमन्यथा विप्रकृष्टस्यापि घटादश्चाक्षुषत्वप्रसङ्गात् । एवञ्च परमाणुपिशाचप्रत्यक्षवारणाय रूपमहत्त्वयोरपि हेतुत्वमिति । [ ५७ - · तचिन्त्यं तदवच्छिन्नवृत्तिकचाक्षुषे तदवच्छिन्नचक्षुःसंयोगस्य पृथग्वेतुत्वे गौरवात् । अवच्छेदकतासमवायान्यतरसम्बन्धेन तत्तद्द्रव्यवृत्तितत्तद्द्रव्यविषयकचाक्षुषत्वावच्छिन्नं प्रति तत्तद्द्रव्यचक्षुःसंयोगत्वेन हेतुत्वौचित्यात् । अवच्छेदकाविषयक संयोगादिप्रत्यक्षोपपादनाय तदवच्छिन्नचक्षुः संयोगत्वेन पृथग्धेतुत्वे च कपालाविषयकघटप्रत्यक्षोपपादनाय चक्षुःसंयोगत्वेन पृथग्वेतुत्वमिति तु युक्तम् ।

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158