Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 64
________________ सन्निकर्षवादः ] Dxp प्रत्यक्षजनकचक्षुःसंयुक्तविशेषणतानुरोधेन विलक्षणसंयोगसवध्रौव्ये महत्त्वस्यापि पृथग्घेतुत्वमावश्यकम् । यदि च द्रव्यचाक्षषप्रयोजकजातेापकमेवाऽभाचचाक्षुषप्रयोजकजात्यं, अतो न घटादावभावप्रत्यक्षानुरोधेन चक्षुःसंयोगान्तरकल्पना । वाय्वादौ तादृशचक्षुःसंयोगसत्त्वेऽपि द्रव्यचाक्षुषप्रयोजकजात्याश्रयस्याऽसत्त्वान्न तत् प्रत्यक्षमिति विभाव्यते, तदा रूपस्याऽहेतुत्वेऽपि न क्षतिः । अथ द्रव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवायस्य प्रत्यासत्तित्वात्तयैव प्रत्यासत्या घटादिप्रत्यक्षसम्भचाच्चक्षःसंयोगत्वेन हेतुत्वे मानाभावः।तर कपालचक्षुःसंयोगानन्तरं घटस्योत्पत्तिक्षणे द्वितीयक्षणे वा तत्प्रत्यक्षस्येव ममापि कपालविनाशदशायां घटचक्षुःसंयोगोत्पत्त्या घटप्रत्यक्षस्याऽ. नुपगमे क्षत्यभावात् । न चात्मप्रत्यक्षानुरोधेन द्रव्यसाक्षाकारत्वावच्छिन्ने इन्द्रियसंयोगत्वेन हेतुत्वाच्चक्षुःसंयोगादेरपि द्रव्यचाक्षुषहेतुत्वमुपपद्यत इति चिन्तामणिकृदुक्तं युक्तम, इन्द्रियत्वस्यैकस्याभावाद्विशिष्यकार्यकारणभावविश्रामे द्रव्यमानसत्वावच्छिन्नं प्रत्यात्ममनःसंयोगत्वेन हेतुत्वेऽपि द्रव्यचाक्षुषत्वावच्छिन्ने चक्षुःसंयोगत्वेन हेतुत्वस्य नियुक्तिकत्वात् । न चैवं पिशाचतद्रूपादेः प्रत्यक्षत्वप्रसङ्गः, द्रव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रतिस्याश्रयसमवेतसम्बन्धेनोद्भतरूपत्वे

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158