Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
सन्निकर्षवादः ]
[ ५३ त्तावपि तादृशविजातीयसंयोगस्य द्वयणुके स्वीकारे तद्गतरूपादिप्रत्यक्षापत्तिस्तत्र तदस्वीकारे च त्रुटेरचाक्षत्वापत्तिरिति त्रुटिचाक्षुषानुरोधेन द्रव्यचाक्षुषे चक्षुःसंयोगस्य हेतुत्वमावश्यकमिति बोध्यम् । एतेन विजातीयैकत्वनिवेशोऽपि व्याख्यातः ।
यसु गुरुत्वत्वस्य तद्वयाप्यतोलकत्वादेः स्पर्शत्वरसत्वादेश्चाक्षुषत्ववारणाय तादात्म्येन तत्तद्वयक्तित्वेन चाक्षुषप्रतिबन्धकत्वकल्पनामपेक्ष्य जातिचाक्षुषत्वावच्छिन्नं प्रत्याश्रयचाक्षुषस्य हेतुत्वमेव कल्प्यते लाघवात् । तथा च परमाण्वादिमात्रसन्निकर्षदशायामाश्रयचाक्षुषाभावादेव द्रव्यत्वाधचाक्षुषत्वोपपत्तेद्र व्यसमवेतचाक्षुषं प्रत्येव संयुक्तसमवायत्वेन हेतुत्वं निराबाधम् । न चैकजात्यायचाक्षुषादपरजातिप्रत्यक्षापत्तिः, विषयतया जातिचाक्षयं प्रति स्वाश्रयसमवेतत्वसम्बन्धेनाश्रयचाक्षुषस्य हेतुत्वात् । न च यत्र घटनाशदशायां घटस्य चाक्षुषप्रत्यक्षं, तदुत्तरं च पिशाचेन चक्षुःसंयोगस्तत्र द्रव्यत्वचाक्षुषप्रसङ्गः, आश्रयचाक्षुषसन्निकषयोः सत्वादिति वाच्यम्, इष्टत्वादिति मतम् । तदतिस्थवीयः । विनापि घटचाक्षुषं घटघटत्व योरेकदा निर्विकल्पकचाक्षुषोत्पत्त्या व्यभिचारात् ।
न च जातिचाक्षुषत्वमाश्रयचाक्षुषजन्यतावच्छेदकं, किन्तु गुणकर्मजातिसाधारण्येन लाघवाद्व्यभिन्नसमवेतचाअषत्वमेव । घटत्वस्येव घटीयरूपादेरपि घटनिर्विकल्पकोपरमेव चाक्षुषोपगमेऽपि क्षत्यभावात्पिशाचक्रियारूपादीना

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158