Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
स्वत्ववाद: ]
[४१ । तच्चिन्यम् , कारणत्वादेरिव स्वामित्वस्य निरूपकताया वृत्त्यनियामकत्वात् । 'घटे दण्डस्य कारणता न पटें' इत्यत्र दण्डनिष्ठकारणतायां घटनिरूपितत्व-पटनिरूपितत्वाभावप्रतीतिवदत्र चैत्रस्य स्वामित्वं नापरत्रे'त्यत्र चैत्रनिष्ठस्वामित्वे एतनिरूपितत्वापरनिरूपितत्वाभावप्रतीतिसम्भवात् । 'चैत्रस्य 'नधन मित्यादेः 'स्वामित्वसम्बन्धेन धनाभावश्चैत्रसम्बन्धी ति बोधाभ्युपगमे च 'दण्डस्य ने पट' इत्यादेरपि 'कारणत्वसम्ब"न्धेन पटोभावो दण्डसम्बन्धी'त्यादिबोधप्रसङ्गः । “दण्डस्य 'पट इत्यत्र कारणतासम्बन्धेन पटवत्ताज्ञानाऽभावाइण्डस्य 'न पट इत्यत्र तेन सम्बन्धेन तदभावावगाही बोधो न कल्प्यते" इति चेत् १ तर्हि चैत्रस्य धनमित्यत्रापि स्वामित्वसम्बन्धेन धनवत्ताज्ञानाभावाच्चैत्रस्य धनमित्यत्रापि न तेन तदभावावगाहियोधकल्पनं युक्तम् । . .
"चैत्रस्य धनमित्यत्र स्वामित्वसम्बन्धेन धनवत्त्वमेव चैत्रे प्रतीयते, स्वामित्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेयतया. शाब्दबोधे च षष्टयन्तपदजन्यपदार्थोपस्थितेहेतुत्वानियमतः षष्ठीप्रयोगस्तादृशनियमार्थमेव षष्टयनुशासनमिति
चैत्रस्य न धनमित्यत्र स्वामित्वसम्बन्धेन धनाभावावगाहित्वं कल्प्यत" इति चेत् ? तर्हि 'दण्डाद् घट' इत्यत्र कारणतासम्बन्धेन, घटवत्वज्ञान. एव पश्चमीप्रयोगस्तन्त्रमिति दण्डान पट इत्यत्र तेन तदभावप्रत्ययोऽपि दुर्वारः ।
AN
.

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158