Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
४० ]
[ वादमालायां
तियोगितान्तरकल्पने गौरवमिति चेत् ? न, प्रतियोगितायाः धनादिस्वरूपायाः क्लृप्तत्वेन गौरवाभावाद्धनादेः प्रतियोगित्वोल्लेखिप्रतीतेगौरवस्य प्रमाणिकत्वाच्च । । - एतेन स्वामित्वादिसम्बन्धेन धनाद्यभावकल्पने तद्बुद्धौ धनादिमत्तानिश्चयत्वेन प्रतिबन्धकत्वान्तरकल्पने गौरवमित्यपास्तम् । स्वामित्वादेः प्रतियोगितानवच्छेदकत्वेऽपि विशेषाऽदर्शिनस्तादृशप्रतीतेस्तत्सम्बन्धेन तथा प्रतिवध्य-प्रतिवन्धकमावस्यापि क्लप्तत्वाच्च । स्वामित्वादिसम्बन्धेन ननोऽभावबोधनेऽनुयोगिपदे षष्टयादेर्नियामकत्वाञ्च नातिप्रसङ्गः ।
किश्च, नेदं चैत्रस्येत्यत्र स्वत्वाभावबोधोपगमे षष्ठ्यर्थस्वत्वाभावबोधम्प्रति प्रथमान्तपदजन्योपस्थितेर्नियामकत्वकल्पने 'पुत्रस्य न धने पितुर्दुष' इत्यादिवाक्यात्पुत्रस्वत्वाभाववद्धने पितुद्वेष इत्यन्वयबोधप्रसङ्गवारणं सम्भवति । स्वामित्वसम्बन्धेन धनाभावबोधोपगमे तु नेतद्वय - त्पत्तिकल्पनं, तत्र धने सप्तम्या निराकाँक्षत्वात् । सामान्यत एवाभावत्वावच्छिन्नविशेष्यतानिरूपितप्रतियोगित्वसम्बन्धा-- वच्छिन्नप्रकारतासम्बन्धेन नामपदसमभिव्यातनपदजन्यशाब्दबोधे प्रथमान्तपदजन्योपस्थितेः, प्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतानिरूपितमुख्यविशेष्यतयैवाभावशाब्दबोधे तादृशनपदजन्योपस्थितेर्वा नियामकत्वेनानतिप्रसङ्गादन्यथा भूतले न घटेऽप्रीतिरित्यादेारणाऽसम्भवादिति लाघवमित्याहुः ।

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158