Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
१०]
| कूपदृष्टान्त
परम्परया मुक्तिजनकमिति केचित् ब्रुवते । हरिभद्राचार्यास्तु * "अभ्युदयफले चाद्ये निश्रेयससाधने तथा चरमे" इत्याहुः । आधे = प्रीतिभक्त्यनुष्ठाने, चरमे = वचनः सङ्गानुष्ठाने |
दुर्गतनारीज्ञातं चैवं - श्रीमन्महावीरवर्द्धमानस्वामी इक्ष्वाकुकुलनन्दनः प्रसिद्ध सिद्धार्थपार्थिवपुत्रः पुत्रीयित निखिलभूवनजनो जनितजनमनश्चमत्कारगुणग्रामो ग्रामाकरनगरपृथु पृथिवीं विहरन्नन्यदा कदाचित्काकन्दीनामिकाय पुरि समाजगाम । तत्र चाऽमरचरविसरविरचितसमवसरण मध्यमवर्तिनि भगवति धर्मदेशनां विदधति नानाविधयानवाहनममारूढप्रौढपत्तिपरिगते सिन्धुरस्कन्धमधिष्ठिते छत्रच्छन्न नभःस्थले माग - धोद्गीतगुणगणे भेरीभाङ्कारभरिताम्बरतले नरपतौ तथा तद्विधवरवैश्यादिकपुरजने तथा गन्धधूपपटलप्रभृतिपूजा पदार्थव्यग्रकरकिङ्करीनिकर परिगते विविधवसनाभरणरमणीयतरशरीरे नगनारीनिकरे भगवतो वन्दनार्थं व्रजति सति एकया वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थं बहिर्निर्गतया कश्चिन्नरः पृष्टः क्वाऽयं लोक एकमुखस्त्वरितं याति ? तेनोक्तं जगदेकवान्धवस्य देहिनां जरामरणरोगशोक दौर्गत्यादिदुः खछिदुरस्य श्रीमन्महावीरस्य वन्दनपूजनाद्यर्थम् । ततस्तच्छ्रवणात् तस्या भगवति भक्तिरभवत् । अचिन्तयच्च, अहमपि भगवतः पूजार्थं यत्नं करोमि, केवल महमतिदुर्गता पुण्यरहिता विहितपूजाङ्गवर्जितेति । * एतदनुष्ठानानां विज्ञेये इड् गतापाये ॥ इति उत्तरार्द्ध दशमषोडश के गा है।

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158