Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
८]
कूपदृष्टान्त
र्थाऽव्युत्पन्नानामेव अशुद्धदानसम्भवस्तादृशानामेव च जिनपूजासम्भवोऽपि विधिवैकल्यवानेव सम्भवतीति ।
यत्तु-'गुणवते पात्राय(या)ऽप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भानिर्जरा, व्यवहारतो जीवघातेन चारित्रसाधनाच पापं कर्म, तत्र स्वहेतुसामर्थ्या(त्या)पेक्षया बहुतरा(निर्जरा) निर्जरापेक्षया च अल्पतरं पापं भवति तच्च कारण एव, यत उक्तं-"संथरणंमि असुद्धं दुन्न वि गिणंतदं(दि)तयाणहियं । आउरदिट्टतेणं तं चेव हियं असंथरणे" [निशीथभाष्य गा. १६५०] त्ति-तगीतार्थान्यतरपदयैफल्य एव युज्यते, तत्सा कल्ये स्वल्पस्यापि पापस्याऽसम्भवात् , व्यवहारतो बाधकस्यावाधकत्वात् । स्वहेतुसामर्थ्यस्य द्रव्यभावाभ्यामुपपत्तेः । अयमेवातिदेशो विधिशुद्धजिनपूजायां द्रष्टव्यः ।
अन्यस्त्वकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशात् बहुतरा निर्जरा अल्पतरं च पापकर्मेति च प्रतिपादितम् , परिणामप्रामाण्यात् । “संथरणमी०"त्यादी अशुद्धं द्वयोरपि दात्गृहीत्रोरहितायेति च व्यवहारतः संयमविराधकत्वात् । दायकस्य लुब्धकदृष्टान्तभावितत्वेनाव्युत्पमत्वेन च देवगतो शुभाल्पाऽऽयुष्कतानिमित्तत्वादिति योजितम् । अयमतिदेशोऽव्युत्त्यु(त्प)नीयपूजायां दृष्टव्य इति ॥४||
तदिदमखिलम्मनसिकृत्याह

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158