Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
पञ्चदशं भिक्षुलक्षणाख्यमध्ययनम् १५]
[२४९ गिहिणो जे परिव्वइएण' दिट्ठा, अप्पव्वईएण च संथुया हविज्जा। तेसिं इहलोइयफलट्ठा, जो संथवं न करेइ स भिक्खू ॥ १० ॥
यस्तैहस्थैः सह इहलोकफलार्थं संस्तवं-परिचयं न करोति, प्राकृतत्वात् 'तेसि' मिति तृतीयास्थाने षष्ठी । तैर्गृहस्थैः कैः ? ये गृहस्थाः परिव्रजितेन गृहीतदीक्षेण दृष्टाः, चशब्दः पुनरर्थे , पुनरप्रव्रजितेनाऽगृहितदीक्षेण गृहस्थाश्रमस्थितेन संस्तुताः कृतपरिचयाः, तैः सहालापसंलापमिहलोकस्वार्थाय न कुर्यात्, स साधुरित्यर्थः ॥१०॥
जं किंचि आहारपाणगं, विविहं खाइमसाइमं परेसिं लद्धं । जो तं तिविहेण नाणुकंपे, मणवयकायसुसंवुडे न स भिक्खू ॥११॥
स भिक्षुर्न भवति, स कः ? यः ‘परेसिं' इति परेभ्यो गृहस्थेभ्य आहारमन्नादिकम्, पानकं दुग्धादिकम्, पुनर्विविधं नानाप्रकारं खादिम खर्जुरादिकम् स्वादिम लवङ्गादिकं लब्ध्वा, तमिति तेनाशनपान-खादिम-स्वादिमादिना चतुर्विधेन, त्रिविधेन मनोवाक्काययोगेन नानुकम्पते, ग्लानबालादीन्नोपकुरुते । कोऽर्थः ? योऽशनपानखादिमस्वादिमाहारं लब्ध्वा बालवृद्धानां साधूनां तेनाहारेण संविभागं न करोति स साधुन भवतीत्यर्थः । 'असंविभागी न हु तस्स मोक्खं' इत्युक्तेः । पुनः साधुः कीदृग्भवति ? मनोवाकाययोगेन सुतरां संवृतः पिहिताश्रवद्वारः ॥ ११ ॥
सयणासणपाणभोयणं, विविहं खाइमसाइमं परेसिं । अदए पडिसेहिए नियंठे, जे तत्थ न पउस्सई स भिक्खू ॥१२॥
पुनर्यः शयनासनपानभोजनम्, पुनर्विविधं खादिम-स्वादिमम्, परेण गृहस्थेनादत्ते, अथवा गृहे साधौ प्रतिषिद्धे सति तस्मिन् गृहस्थे प्रद्वेषं न करोति - न प्रद्वेष्टि । कोऽर्थः ? यदा कश्चित्साधुः कस्यचिद् गृहस्थस्य गृहे गतस्तस्य च गृहस्थस्य गृहे प्रभूतं शयनं-शय्या, चाशनं-मोदकादिकम्, पानं खजूरदाक्षादिपानीयम्, शर्करादिजलम्, प्रासुकं-तन्दुलप्रक्षालनजलं वा, भोजनं-तन्दुलदाल्यादि, पुनर्विविधं-नानाप्रकारम् खादिम-खजूर-नालिकेरगरिकादिकम्, स्वादिम-लवङ्गला-जातिफल-तजादिकं वर्तते, परंस गृहस्थः साधवे न प्रददाति अथवा पुनर्निवारयति, रेभिक्षो ! अत्र नागन्तव्यमिति तद्वाक्यं श्रुत्वेति न जानातिधिगेनं गृहस्थं दुष्टम्, यः प्रभूते वस्तुनि सति मह्यं न ददाति, अथ च मां निवारयतीति द्वेषं न विधत्ते, स साधुभिक्षुरित्युच्यते ॥१२॥ १ पव्वइएण-इति अन्यसंस्करणे-तत्र तस्य व्याख्याऽपि प्रव्रजितेन इति कृता॥ २ व शब्दः अन्यसंस्करणे॥ ३ अन्यसंस्करणे इयं गाथा द्वादशतमायां सङ्ख्यायां विद्यते, द्वादशतमा च एकादशतमायां विद्यते ॥ ૩૨

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350