Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[३०७ तत्पटहः स्पृष्टः, कुमारनन्दिना तस्य कोटिधनं दत्तम् । स्थविरोऽपि तद्धनं पुत्राणां दत्वा कुमारनन्दिना सह यानपात्रमारूढः समुद्रमध्ये प्रविष्टः । यावद्दूरे गतस्तावदेकं वटं दृष्ट्वान् । स्थविर उवाच तस्य वटस्याध इदं वाहनं निर्गमिष्यति, तत्र जलावर्तोऽस्तिततः वाहनं भक्ष्यति, त्वं त्वेतद्वटशाखामाश्रयेः, वटेऽत्र पञ्चशैलद्वीपाद्भा-रण्डपक्षिणः समायास्यन्ति ।। सन्ध्यायां तच्चरणेषु स्वं वपुः स्ववस्त्रेण दृढं बध्नीयाः, ते च प्रभाते इत उड्डीनाः पञ्चशैलं यास्यन्ति, त्वमपि तैः समं पञ्चशैलं गच्छेः, स्थविरेणैवमुच्य-मानेन तद्वाहनं वटाधो गतम् । कुमारनन्दिना वटशाखावलम्बनं कृतम्, भग्नं च तद्वाहनम् । कुमारनन्दी तु भारण्डपक्षिचरणावलम्बेन पञ्चशैले गतः, हासाप्रहासाभ्यां दृष्टः । उक्तं च तवैतेन शरीरेण नावाभ्यां भोगो विधीयते । स्वनगरे गत्वाङ्गष्ठत आरभ्य मस्तकं यावज्ज्वलनेन स्वं शरीरं दह । यथा पञ्चशैलाधीशो भूत्वाऽस्मद्भोगेहां पूर्णीकुरु । तेनोक्तं तत्राहं कथं यामि ? ताभ्यां करतले समुत्पाट्य तन्नगरोद्याने स मुक्तः । ततो लोकस्तं पृच्छति, किं त्वया तत्राश्चर्यं दृष्टम् ? स भणति, दृष्टं श्रुतमनुभूतं पञ्चशैलं द्वीपं मया, यत्र प्रशस्ते हासाप्रहासाभिधे देव्यौ स्तः । अथात्र कुमारनन्दिना स्वाङ्गष्ठेऽग्नि मोचयित्वा मस्तकं यावत् स्वशरीरं ज्वाल-यितुमारब्धम्, तदा मित्रेणायं वारितः । भो मित्र ! तवेदं कापुरुषजनोचितं चेष्टितं न युक्तम् । महानुभाव ! दुर्लभं मनुष्यजन्म मा हारय । तुच्छमिदं भोगसुखमस्ति । किं च यद्यपि त्वं भोगार्थी तथापि सद्धर्मानुष्ठानमेव कुरु । यत उक्तं
"धणओ धणत्थियाणं, कामत्थीणं च सव्वकामकरो।
सग्गापवग्गसंगम-हेऊ जिणदेसिओ धम्मो ॥ १ ॥" इत्यादिशिक्षावादैमित्रेण स वार्यमाणोऽपि इङ्गिनीमरणेन मृतः पञ्चशैलाधिपतिर्जातः । तन्मित्रस्य श्रावकस्य महान् खेदो जातः ।अहो ! भोगकार्ये जना इत्थं क्लिश्यन्ति । जानन्तोऽपि वयं किमत्र गार्हस्थ्ये स्थिताः स्म इति स श्रावकः प्रव्रजितः । क्रमेण कालं कृत्वाऽच्युतदेवलोके समुत्पन्नः । अवधिना स स्ववृत्तान्तं जानाति स्म । अन्यदा नन्दीश्वरयात्रार्थं सर्वे देवेन्द्राश्चलिताः ।स श्रावकदेवोऽप्यच्युतेन्द्रेण समं चलितः तदा पञ्चशैलाधिपतेस्तस्य विद्युन्मालिनाम्नो देवस्य गले पटहो लग्नः, उत्तारितो नोत्तरति । हासाप्रहासाभ्यामक्तमियं पञ्चशैलदीपवासिनः स्थिति:- यनन्दीश्वरदीप-यात्रार्थं चलितानां देवेन्द्राणां परः पटहं वादयन् विद्युन्मालिदेवस्तत्र याति । ततस्त्वं खेदं मा कुरु ।गललग्नमिमं पटहं वादयन् गीतानि गायन्तीभ्यामावाभ्यां सह नन्दीश्वरद्वीपे याहि । ततः स तथा कुर्वन्नन्दीश्वरद्वीपोद्देशेन चलितः । श्रावकदेवस्तं सखेदं पटहं वादयन्तं दृष्ट्वोपयोगेनोपलक्षितवान् । भणति च भो त्वं मां जानासि ?स भणति कः शक्रादिदेवान्न जानाति । ततस्तं श्रावकदेवस्तस्य स्वप्राग्भवरूपं दर्शयति स्म।सर्व पूर्ववत्तान्तमाख्याति । ततः संवेगमापन्नः स देवो भणति, इदानीमहं किं करोमि ? श्रावकदेवो भणति श्रीवर्धमानस्वामिनः प्रतिमां कुरु । यथा तव सम्यक्त्वं सुस्थिरं भवति । यत उक्तं१धनदो धनार्थीनां, कामार्थीनां च सर्वकामकरः । स्वर्गापवर्गसङ्गम - हेत जिनदेशितो धर्मः॥१॥

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350