Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
अष्टादशं संयतीयाख्यमध्ययनम् १८ ]
[ ३०५
नृत्यन्तीभिर्विलासिनीभिः पोषितनेत्ररसो गजेन्द्रारूढो दशार्णभद्रभूपतिर्भगवतो वन्दनार्थमायातः । विशुद्धभावेन भगवान् वन्दितः । राजा मदहरश्च हर्षं प्राप्तौ । अत्रान्तरे शक्रेण चिन्तितं मत्कृत्या महाविभूत्याऽसौ दशार्णभद्रः प्रतिबोधं यास्यतीति । शक्र ईदृशीं विभूति विकुर्वितवान् । तथाहि - ऐरावणहस्तिनोऽष्टौ दन्ता विकुर्विताः, दन्ते दन्तेऽष्टाष्ट पुष्करिण्यो विकुर्विताः । पुष्करिण्यां पुष्करिण्यामष्टावष्टौ पद्मानि पद्म पद्मेऽष्टाष्ट पत्राणि, पत्रे पत्रे द्वात्रिंशद्बद्धनाट्यानि । अनया विभूत्या ऐरावणारूढेन शक्रेण प्रदक्षिणीकृत्य भगवान् वन्दितः । तं तादृशं दृष्ट्वा दशार्णभद्रेण चिन्तितमहो खलु तुच्छोऽहम्, यस्तुच्छ - विभूत्या गर्वं कृतवान् यत उक्तम्
'अदिट्ठभद्दा थोवेणवि, हुंति उत्ताणाणीया ।
णच्चइ उत्तालमुहो हु, मूसगो वीहिमासज्ज ॥ १ ॥
अनेन शक्रेण प्राग्भवे शुद्धो धर्मः कृतः तत ईदृशी ऋद्धिर्लब्धा, ततोऽहमपि तमेव धर्मं करोमि, किं ममात्र विषादेन ? उक्तं च
समसंख्यावयवः सन्, पुरुषः पुरुषं किमन्यमभ्येति । पुण्यैरधिकतरं चेन्ननु, सोऽपि करोतु तान्येव ॥ १ ॥
इत्यादिसंवेगभावनया प्रतिबुद्धः क्षयोपशम-प्राप्तचारित्रमोहनीयो भगवन्तं प्रत्येवं दशार्णभद्रोऽवादीत्-भगवन् ! भवचारकादहं निर्विण्णोऽस्मि । ततश्चारित्रप्रदानेनानुग्रहं मम कुरु । भगवता तदानीमेव मदहरेण समं स दशार्णभद्रो दीक्षितः, शक्रेण तदा वन्दितः, उक्तं च श्रमणमार्गग्रहणेन त्वयैव जितम्, येनेदृशी ऋद्धिः सहसा परित्यक्ता । पूर्वं त्वयाऽभिमानग्रस्तेन द्रव्यवन्दनं कृतमधुना तु भाववन्दम् कृतमिति त्वमेव धन्यो नाहमिति दशार्णभदमुनेः प्रशंसां कृत्वा शक्रः स्वस्थानं गतवानिति दशार्ण भददृष्टान्तः ॥ ११ ॥
नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ ।
चइऊण गेहं वइदेही, सामने पज्जुवट्ठिओ ॥ ४५ ॥
पुनर्हे मुने ! विदेहेषु देशेषु भवो वैदेही, विदेहदेशस्वामी नमिनामा नृपो गेहं गृहवासं त्यक्त्वा श्रामण्यं साधुधर्मं पर्युपस्थितः, चारित्रयोग्यानुष्ठानं प्रत्युद्यतोऽभूदित्यर्थः । पुनः समुनिः साक्षाद्ब्राह्मणरूपेण शक्रेण प्रेरितः सन् ज्ञानचर्यायां परीक्षितः सन्नात्मानं 'नमेइ' इति नये स्थापयति, क्रोधादिकषायरहितो भवतीत्यर्थं ॥ ४५ ॥
अथ द्वाभ्यां गाथाभ्यां चतुर्णां प्रत्येकबुद्धानामेकसमये सिद्धानां नामान्याह-करकंडू कलिंगेसु, पंचालेसु य दुम्मुहो ।
नमीराया विदेहेसु, गंधारेसु य निगई ॥ ४६ ॥
१ अदृष्टभदा नीचाः स्तोकेनाप्युत्तानी भवन्ती माद्यतीत्यर्थः,
हु इति वितर्के, मूषको व्रीहिमासाद्योत्तालमुख उच्चैर्मुखो नृत्यति ।

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350