Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 312
________________ अष्टादशं संयतीयाख्यमध्ययनम् १८] [३०३ "मासैरष्टभिरा वा, पूर्वेण वयसा यथा। तत्कर्तव्यं मनुष्येण, यथान्ते सुखमेधते॥१॥" । एवमादि परिभाव्य पुत्रं राज्ये निवेश्य स निष्क्रान्तः, उत्पन्नकेवलश्च सिद्धि गतः । पञ्चदशधनुरुच्चत्वं दशवर्षसहस्रायुश्च सञ्जातमिति हरिषेणचक्रिदृष्टान्तः ९॥४२॥ अनिओ रायसहस्सेहि, सुपरिच्चाइ दमं चरे। जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४३॥ जयनामैकादशश्चक्री जिनाख्यातं - जिनोक्तं धर्मं चरित्वा चानुत्तरां गति प्राप्तः । कीदृशो जयनामा ? राजसहस्रैरन्वितो - नृपसहस्रेण परिवृतो जैनी दीक्षामचरत् । पुनः कीदृशो जयनामा ? सुपरित्यागी-सम्यक् परित्यागी ॥४३॥ अत्र जयनामाचक्रवर्तिदृष्टान्त: राजगृहे नगरे वप्राया राज्याः कुक्षौ चतुर्दशस्वप्जसूचितो जयनामा पुत्रो जातः । क्रमेण संसाधितभरतश्चक्री जातः । राजश्रियमनुभवन् भोगेभ्यो विरक्तो जातः, एवं च चिन्तितवान् "सुचिरमपि उषित्वा, स्यात् प्रियैर्विप्रयोगः । सुचिरमपि चरित्वा, नास्ति भोगेषु तृप्तिः ॥ सुचिरमपि सुपुष्टं, याति नाशं शरीरं । सुचिरमपि विचिन्त्यो, धर्म एकः सहायः ॥ १ ॥" एवं संवेगमुपागतो निष्क्रान्तोऽनुक्रमेण सिद्धः। द्वादशधनुर्देहमानो वर्षसहस्रायुश्चैष आसीदिति जयचक्रीदृष्टान्तः ॥१०॥ दसन्नरज्जं मुदियं, चइत्ताणं मुणी चरे। दसन्नभद्दो निक्खंतो, सक्खं सक्केण चोइओ ॥ ४४ ॥ दशार्णभद्रो राजा साक्षात् शक्रेण चोदितः-प्रेरितः सन् निष्क्रान्तः, गृहस्थावस्थातो निःसृतः । पुनर्मांनी सन्नचरत्, मुनेः कर्म मौनम्, मौनमस्यास्तीति मौनी, मुनिर्भूत्वा विहारमकरोत् । किं कृत्वा ? दशार्णराज्यं त्यक्त्वा, दशार्णानां देशानां राज्यं दशार्णराज्यम् कीदृशं दशार्णराज्यं ? मुदितं - समृद्धम् ॥ ४४ ॥ अत्र दशार्णभद्रदृष्टान्तः अस्ति विराटदेशे धन्यपुरं नाम सन्निवेशः, तत्रैको मदहरनामा महत्तरपुत्रोऽस्ति, तस्य भार्यादुःशीला नगरारक्षकेण समं चौर्यरतिं कुर्वन्त्यस्ति । अन्यदा तत्र सन्निवेशे नटैर्नाट्यं प्रारब्धं तत्रैको नर्तकः स्त्रीवेषं कृत्वा नृत्यन्नस्ति । घनो लोको दर्शनार्थं मिलितोऽस्ति, सापि तत्र गतास्ति । सा स्त्रीरूपधरं तं नर्तकं प्रेक्ष्य पुरुषं च ज्ञात्वा कामविह्वला जाता। एवं तत्पुरुषं प्राह-यद्यसावनेन वेषेण मद्गृहे समागत्य मया समं रमते, तदाहमस्मै अष्टोत्तरशतद्रव्यं ददामि । तेन प्रतिपन्नम्, भणितं च त्वं याहि । एष तव पृष्ठौ त्वरितमेव समायास्यामि । एषोऽपि तत्पृष्ठौ तद्गृहे गतः तया पादशौचनं कृतम्, स भोक्तुमुपविष्टः ।

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350