Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 313
________________ ३०४] [ उत्तराध्ययनसूत्रे तया परिवेषित क्षैरेय्या भृतं भाजनम्, यावदसौ भुङ्क्ते, तावतारक्षकस्तत्रायातोऽवदत् कपाटमुद्घाटयेति । सा नटपुरुषमुवाच, त्वं तिलगृहोदरे प्रविश, यावदेनं निवर्तयामि । स तिलगृहोदरे प्रविष्टः, बुभुक्षितः सन् कोणस्थांस्तिलान् फूत्कृत्य फूत्कृत्य खादति । आगतस्तलारक्षः कपाटं पिधाय । क्षैरेयीभृतं पात्रं दृष्ट्वा स भोक्तुमुपविष्टः, यावज्जेमति तावत्तस्याः पतिद्वारे समायातः । तयोक्तं तलारक्षस्य, शीघ्रमुत्तिष्ठ । प्रविशास्मिंस्तिलगृहोदरे, परं दूरे न गन्तव्यम्, , कोणे सर्पस्तिष्ठति, त्वया तत्र प्रदेशे न गन्तव्यम् । प्रविष्टस्तलारक्षस्तिलगृहोदरे, पतिस्तत्रायातः क्षैरेयीपात्रं दृष्ट्वा तेन पृष्टं किमेतत् ? तयोक्तं बुभुक्षितास्मीति जेमामि । स उवाच त्वं तिष्ठ । अहं पथश्रान्तत्वाद्विशेषतो बुभुक्षितोऽस्मीति प्रथमं जेमामि । तयोक्तमद्याष्टमी वर्तते, कथमस्नातो जेमसि ? तेनोक्तं त्वं स्नातासीति तव स्नानेन मम स्नानं जातमिति प्रोच्य स भोक्तुमुपविष्टः । इतश्च तिलभक्षेकनटफूत्कारश्रवणे सर्पोऽयमिति फूत्करोतीति भीतस्तलारक्षस्तिलगृहोदरान्निर्गतो नष्टः । ततोऽयमेवावसर इति कृत्वा स्त्रीवेषधरो नटोऽपि नष्टः । पत्या पृष्ट सा स्त्री किमेतत् ? तयोक्तं मया त्वं साम्प्रतमेव वारितो यदद्याष्टम्यां त्वमस्नातो मा भोजनं कुरु । त्वया चास्नातेनाद्य भोजनं कर्तुमारब्धम्, अतस्त्वद्गृहे सदा वसन्ताविमौ पार्वतीमहेश्वरौ नष्ट्वा गतौ । मदहर उवाच - हा ! दुष्ट कृतं मया, एवं पश्चात्तापं कुर्वन् पुनस्त सवाच, कोप्यस्त्युपायो ? यदेतौ पुनरायातः ? सोवाच यदि न्यायेन वित्तमुपाये पूजां कुर्यास्तदा पुनरेतौ तव गृहे समायास्यतः । ततो गतो मदहरो देशान्तरे, दशार्णदेशे ईक्षुवाटककर्मणि लग्नः, दशग' द्याणकसुवर्णं लब्धम्, तथाप्यल्पमिति कृत्वा स न तुष्टिं प्राप्तो इतस्ततो भ्रमन् स एकदाटव्यां प्रविष्टः, पिप्पलतरुमूले विश्रामं गृह्णाति । अत्रान्तरेऽश्वापहृतो दशार्णभद्रस्तत्रायातः, तं दृष्ट्वा राज्ञा पृष्टम्, कस्त्वं ? किमर्थमत्रायातः ? स उवाच यथास्थितवृत्तान्तम् । राज्ञा चिन्तितमसौ स्त्रिया विप्रतारितः परदेशे भ्रमन्नस्ति । ततस्तस्य स्त्रीचरितमुक्त्वा तं च स्वगृहे नीत्वा भोजनादिचिन्तनं विहितम् । राज्ञा चिन्तितमहो असत्यदेवेऽपीश्वरादौ कीदृशी भक्तिर्वर्तते ? मया सत्यदेवेऽपि श्रीमहावीरे विद्यमानेऽपि तादृशं भक्तिप्रपञ्चनं न विहितमिति राजा यावच्चिन्तयति तावदेकप्रतिहारपुरुषेण राज्ञोऽग्रे एवमुक्तं भगवान् श्रीमहावीरः समायातः । राजा परितुष्टंश्चिन्तयति, यदि नामैष मदहरो विशिष्टविवेकरहितोऽपि निजदेवपूजासम्पादनार्थमेवं परिक्लिश्यते, ततोऽस्माभिरीदृशैः सारासारविवेचनविचक्षणैः समग्रसामग्ग्रा त्रिभुवनचिन्तामणिकल्पस्य श्रीमहावीरस्य विशेषेण पूजा कार्येति । ततः कल्ये ऽहं सर्वद्धर्या तथा महावीरं वन्दिष्ये, यथा केनाप्येवं न वन्दितः पूर्वं । ततो द्वितीयदिवसे कृतप्रभातकृत्यः स्नातविलिप्तालङ्कृतदेहः स्फाररूपयौवनलावण्यनेपथ्ययुक्तः सर्वाङ्गोपाङ्गालङ्कृतया चतुरङ्गिण्या सेनया सहितो बहुभिर्मन्त्रिसामन्तैः । श्रेष्ठसार्थवाहैश्च परिवृतः, भम्भादिवादित्रश्रेणिबधिरितदिगन्तरालो गन्धर्वैर्गीयमानगुणो १ गदीयाणा अथवा रति ।

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350