Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[३०९ वादयति । तदानीं स राजा तस्या मस्तकं न पश्यति, राज्ञोऽधृतिर्जाता, हस्ताद्वीणा पतिता, राज्या पृष्टं किं मया दुष्टं नर्तितं ? राजा मौनमालम्ब्य स्थितः । राज्या अतिनिर्बन्धेन स उक्तवान्, यत्तव मस्तकमपश्यन्नहं व्याकुलीभूतो हस्ताद्वीणां पातितवान् । सा भणति मया सुचिरं श्रावकधर्मः पालितः । न काचिन्मम मरणाद्भीतिरस्ति । अन्यदा तत्प्रतिमापूजनार्थं स्नाता सा राज्ञी स्वचेटी प्रति वस्त्राण्यानयेत्युवाच । तया च दत्तानि, परं प्रभावती दृष्टिभ्रमेण, तया च रक्तानि वस्त्राण्यानीतानीति ज्ञात्वा क्रुद्धा प्राह । जिनगृहे प्रविशन्त्या मम रक्तानि वस्त्राणि ददासीत्युक्त्वा चेटीमादर्शण हतवती, मर्मणि तत्प्रहारलग्नात्सा मृता। प्रभावत्या चिन्तितं-हा! मया निरपराधत्रसजीववधकरणाद् व्रतं भग्नम्।अतः परं किं मे जीवितव्येन ? ततस्तया राज्या राज्ञ उक्तमहं भक्तं प्रत्याख्यामि । राजा नैवेति प्रतिपादितम् । तया पुनः पुनस्तथैवोच्यते, तदा राज्ञोक्तम्-यदि त्वं देवी भूत्वा मां प्रतिबोधयसि तदा त्वं भक्तं प्रत्याख्याहि । राज्या तद्वचोङ्गीकृतम् । भक्तं प्रत्याख्याय समाधिना मृत्वा सा देवलोकं गता देवोऽभूत् । तां च प्रतिमां कुब्जा देवदत्ता दासी त्रिकालं पूजयति । प्रभावतीदेवस्तूदायनं राजानं प्रतिबोधयति, न च स सम्बुद्ध्यते । राजा तु तापसभक्तोऽतः स देवस्तापसरूपं कृत्वाऽमृतफलानि गृहित्वाऽऽगतो राज्ञे दत्तवान् । राज्ञा तान्यास्वादितानि, पृष्टश्च तापसः क्वैतानि फलानि ? तापसो भणति, एतन्नगराभ्यर्णेऽस्मदाश्रमोऽस्ति, तत्रैतानि फलानि सन्ति । राजा तेन सममेकाक्येव तत्र गतः, परं तत्र तापसैः स हन्तुमारब्धः । राजा ततो नष्टस्तस्मिन्नेव वने जैनसाधून् ददर्श, तेषामसौ शरणमाश्रितः । भयं मा कुर्विति तैराश्वासितः, तापसा निवृत्ताः, साधुभिश्च तस्यैवं धर्म उक्तः
धम्मो चेवेत्थ सत्ताणं, सरणं भवसायरे । देवं धम्मं गुरुं चेव, धम्मत्थी य परिक्खए ॥ १ ॥ दसअट्टदोसरहिओ, देवो धम्मोवि निउणदयसहिओ।
सुगुरू य बंभयारी, आरंभपरिग्गहा विरओ ॥ २ ॥ इत्यादिकोपदेशेन स राजा प्रतिबोधितः, प्रतिपन्नो जिनधर्म । प्रभावतीदेव आत्मानं दर्शयित्वा, राजानं च स्थिरीकृत्य स्वस्थाने गतः । एवमुदायनराजा श्रावको जातः ।
इतश्च गन्धारदेशवास्तव्यः सत्यनामा श्रावकः सर्वत्र जिनजन्मभूम्यादितीर्थानि वन्दमानो वैताढ्यं यावद् गतः । तत्र शाश्वतप्रतिमावन्दनार्थमुपवासत्रयं कृतवान् ।तपस्तुष्ट्या तदधिष्ठातृदेव्या तस्य शाश्वतजिनप्रतिमा दर्शिताः, तेन च वन्दिताः । अथ तया देव्या तस्मै श्रावकाय कामितगुटिका दत्ता, ततः स निवृत्तो वीतभयपत्तने जीवितस्वामिप्रतिमां -वन्दितुमायातः । गोशीर्षचन्दनमयीं तां स ववन्दे । दैवात्तस्यातीसारो रोग उत्पन्नः, कुब्जया १ धर्मश्चैवात्र सत्त्वानां, शरणं भवसागरे । देवं धर्म गुरुंचैव, धर्मार्थी च परीक्षते ॥१॥ २ अष्टादशदोषरहितो, देवो धर्मोऽपि निपुणदयासहितः । सुगुरुश्च ब्रह्मचारी, आरम्भपरिग्रहात् विरतः ॥२॥

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350