Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३१२]
[उत्तराध्ययनसूत्रे निजकं भगिनीजातं केशिकुमारं राज्ये स्थापयितुम् । एवं सम्प्रेक्ष्य शोभने तिथिकरणमुहूर्ते कौटुम्बिकपुरुषानाकार्यैवमवादीत्, क्षिप्रमेव केशिकुमारस्य राज्याभिषेकसामग्रीमुपस्थापयत । तैः कृतायां सर्वसामग्यां केशिकुमारो राज्येऽभिषिक्तः । ततस्तत्र केशिकुमारो राजा जातः । उदायनराजा च केशिकुमारराजानं पृष्ट्वा तत्कृतनिष्क्रमणाभिषेकः श्रीमहावीरान्तिके प्रवजितः । बहूनि षष्ठा-ऽष्टम-दशम-द्वादश-मासार्ध-मासक्षपणादीनि तपःकर्माणि कुर्वाणो विहरति ।
__ अन्यदा तस्योदायनराजर्षेरन्तप्रान्ताहारकरणेन महान् व्याधिरुत्पन्नः, वैद्यैरुक्तं दध्यौषधं कुरु । स चोदायनराजर्षिर्भगवदाज्ञयैकाक्येव विहरति, अन्यदा विहरन् स वीतभये गतः। तत्र तस्य भागिनेयः केशिकुमारराजाऽमात्यैर्भणितः, स्वामिन्नेष उदायनराजर्षिः परिषहादिपराभूतः प्रव्रज्यां मोक्तुकाम एकाक्येवेहायातः, तव राज्यं मार्गयिष्यति । स प्राह दास्यामि । तैरुक्तं नैष राजधर्मः । स प्राह तर्हि किं क्रियते ? ते प्राहुर्विषमस्य दीयते । राज्ञोक्तं यथेच्छं कुर्वन्तु । ततस्तैरेकस्याः पशुपाल्या गृहे विषमिश्रितं दधि कारितम्, तेषां शिक्षया तया तस्य तद्दत्तम् ।
उदायनभक्त्या च देवतयाऽपहृतम्, उक्तं च तस्य देवतया-हे महर्षे ! तव विषं दत्तं दध्यन्तः, तेन दध्यौषधं परिहर।तद्वाक्याद्दधि परिहृतम्, रोगो वर्धितुमारब्धः, पुनस्तेन दध्यौषधं कर्तुमारब्धम् । पुनरपि तदन्तर्विषं देवतयापहृतम् । एवं वारत्रयं जातम् । अन्यदा देवता प्रमत्ता जाता, तैश्च विषं दत्तम् । तत उदायनराजर्षिर्बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा मासिक्या संलेखनया केवलज्ञानमुत्पाद्य सिद्धः।तस्य शय्यातरः कुम्भकारस्तदानी क्वचिद्ग्रामान्तरे कार्यार्थं गतोऽभूत् । कुपितया च देवतया वीतभयस्योपरि पांशुवृष्टिर्मुक्ता, सकलमपि पुरमाच्छादितम्, अद्यापि तथैवास्ति।शय्यातर: कुंभकारस्तु शनिपल्लयां मुक्तः । उदायनराजपुत्रस्याभीचिकुमारस्य तदायं वृत्तान्तो जातः।यदोदायनः केशिकुमारंराज्येऽभिषिच्य प्रव्रजितस्तदास्यायमध्यवसायः समुत्पन्नः।अहमुदायनस्य ज्येष्ठपुत्रः प्रभावत्यात्मजः, तादृशमपि मां मुक्त्वा केशिकुमारं राज्येऽभिषिच्योदायनः प्रवजितः, इत्यन्तर्मानसिकेन दुःखेन पराभूतोऽसौ वीतभयपत्तनं मुक्त्वा चम्पायां कोणिकराजानमुपसम्पद्य विपुलभोगसमन्वितोऽभूत् । स चाभिचिकुमारः श्रमणोपासकोऽधिगतजीवाजीवोऽप्युदायनराज्ञि समनुगतवैरोऽभूत् । अभीचिकुमारो बहूनि वर्षाणि श्रमणोपासकपर्यायं प्रतिपाल्यार्धमासिक्या संलेखनयोदायनवैरस्थानमनालोच्य कालं कृत्वाऽसुरकुमारत्वेनोत्पन्नः । एकपल्योपमस्थितिरस्यासीत् । महाविदेहे क्षेत्रे चायं सेत्स्यतीत्युदायनकथा।
तहेव कासीराया, सेऊसच्चपरक्कमो ।
कामभोए परिच्चज्ज, पहणे कम्ममहावणं ॥४९॥ हे मुने ! तथैव तेनैव प्रकारेण पूर्वोक्तनृपवत्काशीदेशपतिनन्दननामा राजा सप्तमबलदेवः कर्मरूपं महावनं प्राहनदुन्मूलयामासेत्यर्थः ।किं कृत्वा ? भोगान् परित्यज्य, कीदृशो

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350