Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 342
________________ एकोनविंशतितमं मृगापुत्रीयाख्यमध्ययनम् १९] [३३३ हे पितरौ ! पुनरहं परमाधार्मिकैस्तप्तानि गालितानि ताम्रलोहादीनि । वैक्रियाणि त्रपुकानि *कस्तीरकाणि चाहं पायितः । कीदृशानि ताम्रादीनि ? कलकलन्तानिकलकलशब्दं कुर्वन्ति, अत्यन्तमुत्कलितान्यव्यक्तं शब्दं कुर्वन्ति । कीदृशोऽहं ? सुभैरवमतिभीषणं शब्दं रसन् - विलपन् ॥६६ ॥ तुहं पियाई मंसाई, खंडाई सोल्लगाणि य । खाविओ मि समसाइ, अग्गिवण्णाइणेगसो ॥ ७०॥ हे पितरौ ! पुनः परमाधार्मिकैरिति स्मारयित्वा स्वमांसान्यहं खादितः- स्वमांसानि भोजितः । कीदृशानि स्वमांसानि? खण्डानि-खण्डरूपाणि । पुनः कीदृशानि? सोल्लकानिभटित्रीकृतानि । स्वमांसान्येव भटित्रीकृत्य शूलीकृत्य च खादितानि । पुनः कीदृशानि ? अग्निवर्णानि जाज्वल्यमानानि, तान्यप्येकवारं न खादितानि, किन्त्वनेकवारंखादितानीति । किं स्मारयित्वा ? रे नारक ! तव प्राग्भवे मांसानि प्रियाण्यासन्, जीवानां हि त्वं मांसानि खण्डानि सोल्लकान्यादः, इदानीं त्वं स्वमांसमेवाद्धि । इत्युक्त्वा पूर्वकर्म स्मारयित्वा परमाधार्मिकैः स्वमांसानि खादितः, स्वमांसैरेव भोजित इत्यर्थः ॥ ७० ॥ • तुहं पिया सुरा सीहू, मेरेई य महूणि य । पाइओ मि 'जलंतीओ, वसाओ रुहिराणि य ॥७१॥ हे पितरौ ! पुनरहं परमाधार्मिकैर्वशा-अस्थिगतरसान्, च पुना रुधिराणि पायितोऽस्मि । किं कृत्वा ? इति स्मारयित्वेत्यध्याहारः । इतीति किं ? रे नारक ! तव प्राग्भवे सुरा चन्द्रहासाभिधं मद्यम्, सीधुस्तालवृक्षदुग्धोद्भवा, मेरेई' इति पिष्टोद्भवाशाटितोत्पन्नान्नरसा। पुनर्मधूनिपुष्पोद्भवानि मद्यानि प्रियाण्यासन् । इति निर्भर्त्सनापूर्वकं पायित इत्यर्थः ॥७१ ॥ निच्चं भीएण तत्थेण, दुहिएण वहिएण य। परमा दुहसंबद्धा, वेयणा वेईया मए ॥ ७२ ॥ हे पितरौ ! मया परमोत्कृष्टा वक्तुमशक्या दुःखसम्बद्धा, एतादृशी वेदना वेदिता भुक्तेत्यर्थः । कथंभूतेन मया ? नित्यं भीतेन, पुनः कीदृशेन? त्रस्तेनोद्विग्नेन, पुनः कीदृशेन ? त्रासवशादेव दुःखितेन । पुनः कीदृशेन ? व्यथितेन कम्पमानसर्वाङ्गोपाङ्गेन ॥ ७२ ॥ तिव्वचण्डप्यगाढाओ, घोराओ अइदुस्सहा । महाभयाओ भीमाओ, नरएसु वेइया मए ॥७३ ॥ * कलई १ जलंतीओ इत्यस्य व्याख्या-"ज्वलन्तीरत्युष्णतया वशारुधिराणि च, ज्वलन्तीति लिङ्गविपरिमाणेन सम्बन्धनीयम् ॥

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350